SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ 60 ] Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Ft. L.N. Šāstri Dādhica Collection) (मूलम्) ज्ञानं स्वरूपं च हरेरधीनं शरीरसंयोगवियोगयोग्यम् । अणुं हि जीवं प्रतिदेहभिन्नं ज्ञातृत्ववन्तं यदनन्तमाहुः ।। (टीका) इह खलु सकललोकहितावतारः सुदर्शनः श्रीनिम्बार्को भगवान् सुमन्दमतीन् जनान् वीक्ष्य तेषामात्मानात्मपरमात्मसम्बोधाय दशश्लोकीमपि चकार । साधनत्वेन साध्यत्वेन च श्रीगोपालचरणकमलमधिगच्छतां सतां पदार्थत्रयमेवोपादेयम् । पदार्थत्रयं च आत्मानात्मपरमात्मा चेति । तत्र प्राप्तितया जीवात्मनो हेयत्वे नानात्मनः प्राप्यत्वेन च परमात्मनो निरूपणम्, तत्रादौ श्लोकद्वयेन जीवस्वरूपं जीवानां परस्परं भेदश्व निरूप्यते ज्ञानस्वरूपक्रियादिना ज्ञानस्वरूपमित्यनेन जीवस्य जडत्वव्यावृत्तिः क्रियते । तथा च श्रुति:-योयं विज्ञानघनः अत्रायं पुरुषः स्वय ज्योतिरित्यादित्वात् ज्ञानाश्रयत्वम् । तथा च ज्ञानाश्रयत्वे सति ज्ञानस्वरूपत्वमात्मत्वमिति लक्षणत्वं फलितम् विस्तरेण ॥१॥ CLOSING : प्रपत्तिः शरणागतिः, सा च षोढा अनुकूलस्य सङ्कल्पः प्रतिकूलस्य वर्जनम् । रक्षिष्यतीति विश्वासो भर्तृत्त्वे वचनं तथा । अात्मनिक्षेपक (कार्पण्यं षड्विधा शरणागतिः । इति कुमारोक्तेः। भवतापप्रहर्तारं वाञ्छितार्थप्रवर्षिणम् । आश्रयं सुविहङ्गानां निम्बार्क प्रभुमाश्रये ।।१।। COLOPHON : इतिश्रीनन्ददासविरचिता तत्त्वसारप्रकाशिनी दशश्लोकीटीका समाप्ता। श्रीमते निम्बादित्यायनमः ।। Colophonic | संवतु १८२६ आषाढे २ 158. गालवाश्रममाहात्म्यम् ॥ श्रीमते रामानुजाय नमः ।। पुलस्त्य उवाच गालवाश्रममाहात्म्यं वक्ष्यामि ते महाप्रभो। यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥१॥ Post OPENING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy