SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ 50 Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts) COLOPHON : इति श्री महाराजाधिराजसुजानसिंहादेशाद् भट्टभट्टारकभट्टप्रभाकर सुरिसूनुना भैयाभट्टेन प्रकाशितः समयदोधितिः सम्पूर्णः ॥ श्रीरामार्पणमस्तु ॥ॐ॥ 25. प्राचारचन्द्रिका OPENING : ॥ श्रीगणेशाय नमः ॥ नत्वा श्रीशारदां देवीं श्रीगुरुं लक्ष्मणाभिधम् । विद्वच्चकोरसुखदां करोम्याचारचन्द्रिकाम् ॥१॥ ब्राह्म मुहर्ते शयनादुत्थाय वस्त्रान्तरं परिधाय हस्तौ पादौ मुखं च प्रक्षाल्य द्विराचम्यात्मनोऽन्तर्यामिरूपेण सत्कर्मानुष्ठानप्रवर्तनरूपं तत्कर्तारं च परमात्मानं चिन्तयेत् कीत्तयेच्च । मूलमारभ्य केशपर्य्यन्तं मध्ये शून्यं वेणुपत्राकारं ललाटे इतरेषूदरहृदयकण्ठदक्षिणपार्श्वदक्षिणबाहुदक्षिणकर्णवामपार्श्व ....... CLOSING : OPENING : व्यास: 82. भोजनविधिः ॥ अथभोजनविधिः ॥ पञ्चाो भोजनं कुर्यात् प्राङ्मुखो मौनमाश्रितः । हस्तौ पादौ तथैवास्यमेषु पञ्चार्द्रता मता ।। यद्युत्तिष्ठत्यनाचान्तो भुक्त्वा चैवासनाततः। सद्यः स्नानं प्रकुर्वीत सोऽन्यथा प्रयतो भवेत् ।। CLOSING : मनुः - COLOPHON : इत्याचारदीपे भोजनविधिः ।। OPENING : 131. दशश्लोकी गीता 'तत्त्वसारप्रकाशिनो टोकायुता ।। श्रीमते निम्बार्कायनमः । श्रीकृष्णायनमः ।। श्रीमन्मदनगोपालपादपङ्केरुहद्वयम् । प्रणम्य क्रियते व्याख्या तत्त्वसारप्रकाशिनी ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy