SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 48 । Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur: Pt. H. N. Vidyābhūṣaṇa Collection) कविना मरिणकण्ठेन सुभाषितसरस्वता। प्रशस्तिद्विजमुख्येन रचितेयमनिन्दिता ॥१०॥ प्रतापलङ्केश्वरवाग्द्वितीयां बिभ्रत् सुहृत्तां मणिकण्ठसूरेः । ___ अशेषभाषासु कविलिलेख वर्णान् यशोदेवदिगम्बरार्कः ॥१०६॥ एकादशस्वतीतेषु संवत्सरशतेषु च । __एकोनपञ्चाशति च गतेष्वब्देषु विक्रमात् ॥१०७।। पञ्चाशे चाश्विने मासे कृष्णपक्षे नृपाज्ञया । रचिता मणिकण्ठेन प्रशस्तिरियमुज्वला ॥१०८।। अङ्कतोऽपि ११५०॥ प्राश्विन बहुलपंचम्यां में [1] तैस्तैस्तस्य महीपतेः प्रतिरणं प्रौढप्रतापानले, नाश्चर्यं यदनेकशो रिपुचमूचक्र : पतङ्गायितम् । यस्येन्द्रप्रतिमस्य बुद्धिसहितः सर्वज्ञकल्पोभवन् नीत्या निर्जितसौर्यवंशतिलकाचार्यः स गौरः सुधीः ॥१०६।। किं चित्रं यन्महीपालो भुनक्ति स्माखिलां महीम् । यस्य गीर्वाणमंत्रीव मंत्री गौरोऽभवत् सुधीः ।।११०॥ प्रशस्तिरियमुत्कीर्णा सद्वर्णा पद्मशिल्पिना । देवस्वामिसुतेन श्रीपद्मनाथसुरालये ।। १११।। तथैव सिंहवाजेन माहुलेन च शिल्पिना । प्राप्नुवन्तु समुत्कीर्णान्यक्षराणि यथार्थताम् ।। ११२॥ लिखितं विप्र गोपीचन्द शर्मा गौड़ जयपुर निवासी मिती पौष कृष्णा ४ भौमवासरे सम्वत् १९६४ विक्रमी ता० २१ दिसम्बर सन् १९३७ ई०॥ लिखायतं पुरोहितजी श्री हरिनारायणजी बी० ए० विद्याभूषण ॥ महाराजा श्रीसवाईमानसिंहजीराज्ये ।।शुभम्।। 62. चाटसू का शिलालेख । (बालादित्य)। [ (१) (२) प्रादि संख्याएँ शिलालेख की पंक्तियों को द्योतक हैं। ] (१) [ोंन] मः। याजज [न्ममु] खाब्ज श्रीः श्रीमतां या विरोधिनी। तां वन्दे वाङ्मयो देवीं वाक्प्रपंचप्रसिद्धये ।।१।। एकोपि [गु] रा संपर्काद्भिद्यते मुरजित्रिधा। योज [ग |..........."स्तु [वः श्रि] ये ।।२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy