SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 2 (Copies of inscriptions) कवणानां चतुष्कञ्च तालपट्टद्वयं तथा। कृत्तिदारं स्वर्णमुष्टिम्बिभर्त्यन्वहमच्युतः ।।६।। रूप्यमङ्गालिहा दत्ता कञ्चोलैः पंचभिर्युता। नैवेद्यधारणार्थं च कांस्यस्थालचतुष्टयम् ।।६१॥ सुवर्णाण्डत्रयं देवपरिवारविभूषणम् । धृतं चोपरि हेमाब्जमातपत्रीकृतं विभोः ।।१२।। निवेश्य ताम्रपट्टे च तन्मयेनैव गड्डुना। स्नास्यते प्रतिमा नित्यमनिरुद्धस्य राजती ॥३॥ प्रतिमा वामनस्यैका द्वितीया लघुराच्युती। राजावर्तमयी चान्या द्वे पूर्वे रीतिनिर्मिते ॥१४॥ ताः प्रयत्नेन तिस्रोऽपि पूज्यन्ते गर्भवेश्मनि । तत्र ताम्रमयं दत्तं दीपार्थं मञ्चिकाद्वयम् ।।१५।। स्नानार्थं ताम्रकुण्डे द्वे दत्ते द्वे ताम्रपात्रिके। ताम्रार्घपात्रद्वितयं तथा दत्तं महीभुजा ॥६६।। सधूपदहनाः सप्त घण्टाश्चारात्रिकान्विताः । दत्ताः शखाश्च सप्तेव ताम्रपात्रीचतुष्टयम् ॥७॥ सकांस्यवाढढां प्रादान्नृपतिः काहलाद्वयम् । चामरं दण्डयुग्मञ्च रीतिस्फटिकसम्भवम् ॥१८॥ बृहवरुद्वयं ताम्रमयं ताम्रालुकाद्वयम् । ताम्रभाण्डास्तथा पञ्च दत्ताश्चाटुश्च तन्मयम् ।।६।। एष देवोपकरणद्रव्याणां संग्रहः कृतः ।।१००।। शिलाकुट्टस्थपत्यादि यन्त्रिशाकटिकादिषु । वापीकूपतडागादिखननाबन्धनेषु च ।।१०।। दशमांशं तथा विंशत्यंशं सर्वत्र मण्डले । ददौ राजाऽनिरुद्धाय तेन सत्रं प्रवर्तते ॥१०२।। अयं देवालयः पद्मनृपतेः स्फटिकामलः । भूयादुपाजित: पुण्यविष्णुलोक इवाक्षयः ।।१०३ ॥ भारद्वाजेन मीमांसान्यायसंस्कृतबुद्धिना। कवीन्द्र-रामपौत्रेण गोविन्दकविसूनुना ।।१०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy