SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts [ 49 ____APPENDIX 2 (Copies of inscriptions) अक्रान्तभूतलमघौघविघातदक्षं गं[गा] (२)[प] यः परिचयेन विराजमानम् । पायादनन्तमुनिलोकनिषेवितं वो वारीव यामुनमधोक्षजपादयुग्मम् ॥३ [ए] का त्वं हृदयं ममाधिवससीत्युक्तं त्वया [कैतवात् ], [का तेऽसौ] प्रियवल्लभा यदपरा स्वौरःस्थले शायिता । इत्थं कौस्तुभदर्पणे (३) प्रतिमितं स्वां वीक्ष्य पद्मा हयं, सासूयं स पराङ मुखी मनुनयंस्तां पातु वो [मा] धवा ॥४॥ त्यक्त्वासून् प्रियविप्रयोगविधुरा गोप्यो दिवं या ययु स्ता एतास्तव पूर्ववद्रतसुखं प्रत्यागताः सेवितुं । इत्युक्तः फणिनः फणामणिगणे दृष्वात्मनो बिम्बिता न्यःसे चर्चार -(४) मप [T] मुरारिरवतात्प्रत्याययन्वः सतां ॥५॥ नीरन्ध्रः प्रथितः पुरः पृथुतरः प्रोत्खातभूभृत्कुलो, व्याप्तासो जनितप्रतापदहनोप्यासादिता स्वोन्नतिः । अन्तः सारतरोऽरिकुंजरकरव्याघातदक्षोऽभव द्वंशस्तद्विपरीत एष [गु] हिलस्याद्धा (धा) र (५) भूतो [भु]वः ।।६।। अस्तग्रामोपदेशैरवनतनृपतोन् भूतलं भूरिभूत्या भूदेवान् भूमिदानस्त्रिदिवमपि मखैनन्दिय]न्नन्दितात्मा। ब्रह्मक्षत्रान्वितोऽस्मिन् समभवदसमे रामतुल्यो विशल्यः, सौर्याढयो भर्तृ पट्टो रिपुभटविटपिच्छेदकेलीपटीयान् ॥७।। लो-(६) लाक्रा [न्तमहा] महीभृदवनिग्र्गौरीकुचालि[ङ्गन] व्यापारैकरसोप्यभिन्नहृदयो बाणैमनोजन्मनः । भास्वद्भ तिवि[भू]षि [तः] कृतवजिन्नित्यं विशुद्धे वृ[]], तस्मास्था .........रिव व्यजायत नृपादीशानपूर्वोभयः ॥८॥ उपहृतवृषो याञ्चालम्बाल्लघुत्वमुपागतः, कृतजड़रति (७)र्माया [चा] रो द्विजिह्वसमाश्रितः । हरिरहमहो ना [स्मीत्युच्चे] विवाह [म] रिं, । [म]धोरहसदिव यो भूपः सोभूदुपेन्द्र भटस्ततः ।।६।। [कला] समुद्योतितसर्वभूतले निजोदयानन्दितभृत्यकैरवः । उदीर्णधामा परि [पुरि] पूर्ण मण्डलः शसीव जज्ञे गुहिलस्ततो नृपः ॥१०॥ (८) मानं मानवतां मतिमतामानन्दमानन्दिनां कोशं [को] शवतां बलं बलवतामुद्योगमुद्योगिनां । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy