SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 46 ] Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur Pt. H. N. Vidyābhusana Collection) आधारो विनयस्य शीलभवनं भूमिः श्रुतस्याकरः, स्वाध्यायस्य कृतज्ञतैकवसतिः सौजन्यकोशालयः ।।७।। तत्प्रत्ययेन निदधे निखिलानि धर्म कार्याणि धर्मनिरतः स नरेन्द्रचन्द्रः । विप्रः स निस्पृहतया गुणगौरवेण चित्तं विवेश समवृत्तितया च राज्ञः ॥७८।। महीपालेन ये विप्रास्तस्मिन् ग्रामे प्रतिष्ठिताः । तेषां नामानि लिख्यन्ते विस्तरः शासनोदितः ।।७।। देवलब्धिः सुधीराद्यस्ततः श्रीधरदीक्षितः। सूरिः कीतिरथः सार्द्धपदिनो वै द्विजास्त्रयः ।।८०॥ गङ्गाधरो गौतमश्च मलकोऽथ गयाधरः । देवनागो वसिष्ठश्च देवशर्मा यशस्करः ॥८॥ कृष्णो वाराहस्वामी च गृहदासः प्रभाकरः । इच्छाधरो मधुरचैव तिल्हेकः पुरुषोत्तमः ।।८२॥ रामेश्वरो द्विजवरस्तथा दामोदरो द्विजः । अष्टादशैते विप्राश्च पदिनः षठ्ठ [भो] द्विजः ।।८३।। पादोनपदिको रत्नतिहणेकौ सुरार्चको। द्वावर्द्धपदिनावेष विप्राणां संग्रहः कृतः ।।४।। ददौ देवपदानाञ्च मध्यादर्द्धपदं नृपः। विधाय शाश्वतं [लो]ह'भटकायस्थ सूरये ।।८।। देवाय दत्तो सौवर्णो राज्ञा रत्नैः समाचितः। मुकुटः सुमहान् मध्ये मणिर्यत्र विराजते ॥६॥ हरिन्मरिणमये भूपतिलकस्तिलकं ददौ । रत्नविचित्रं ............." सभूपतिः ।।७।। प्रादात् केयूरयुगलं रत्नैर्बहुभिराचितम् । कङ्कणानाञ्चतुष्कं च महाहमणिभूषितम् ।।८।। इति रत्नमयन्तावदेकमाभरणं विभोः । द्वितीयमनिरुद्धस्य सौवर्णं केवलं यथा ।।६।। १. Read लेहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy