SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 2 (Copies of inscriptions) एकस्त्वमीश भुविधर्मभृतां वरिष्ठः, स्वामिकारिगरणदर्पह रस्त्वमाजौ । गंधर्व राजपूतनाविजयाप्त कीर्ति स्त्वं कोऽसि सुन्दर पुरन्दरनन्दनस्य ||५०|| दुर्योधनारिवलदर्पहृतस्तवेश, यत्नः परार्जुनयशः प्रसरं निरोद्धुम् त्वं कोऽसि सूर्यजनितप्रमदार्थिसार्थ दौर्गत्कर्तन विकर्तन संभवस्य ॥५१॥ रत्नालयस्त्वमसि धामगभीरताया स्त्वं पासि पार्थसमभूमिभृतः प्रविष्टान् । अन्तःस्थितस्तव हरिः सततं नरेश, कस्त्वं वितीर्णरिपुजागर सागरस्य ॥ ५२ ॥ शौर्येकभूः क्रमसमागतसत्त्ववृत्ति स्त्वं राजकुञ्जरशिरः प्रवितीर्णपादः । प्रभास्करतिरस्कृति सिंहिकाभूः, कस्त्वं महीपतिमृगाङ्क मृगाधिपस्य ॥५३॥ दानं ददासि विकटोन्नतवंशशोभ स्त्वं दन्तपालिकरवाल हतारिदर्पः । क्षोणीभृतो जयसि तुङ्गतया नरेन्द्र, त्वं कोऽसि वैरिबलवारण वारणस्य || ५४ | सद्यः श्रियस्त्वमसि मित्रकृतप्रमोद स्त्वं राजहंससमलंकृतपादमूलः । स्वामिन्नधः कृतजडोऽसि गुणाभिरामः, कस्त्वं स्मिताढ्य मुखपङ्कज पङ्कजस्य ।। ५५।। सत्पत्रभूषिततनुः सुविशुद्धकोश स्त्वं चन्द्रकान्तिसमलङ्कृतकान्तमूर्तिः । ख्यातं तवैव कविवल्लभ सौमनस्यं, त्वं ब्रूहि कः समरभैरव कैरवस्य ॥ ५६ ॥ त्वं पश्यतां हरसि देव मनांसि शश्वन्माङ्गल्यभूस्त्वमसि निर्मलताभिरामः । Jain Education International For Private & Personal Use Only 1 43 www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy