SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ 42 ] Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; Pt. H. N. Vidyābhūşaņa Collection) तेजोनिधिस्त्वमसि भूमिभृतः समग्राः, __ क्रान्ता[:] करैः प्रसभमुग्रतरैस्तवेश । प्राप्तोदयः सततमथिजनस्य कोऽसि, त्वं कल्पभूरुह सरोरुहबान्धवस्य ।।४३।। श्रानन्ददोसि जनतानयनोत्पलाना माप्यायिताखिलजनः करमार्दवेन । त्वं शश्वदीश्वरशिरस्तलदत्तपाद स्त्वं कोऽसि मर्त्य भुवनेश निशाकरस्य ।।४४।। स्वामंशमीश निगदन्ति मधुद्विषोमी, श्यामाभिरामतनुरस्यमलप्रबोधः । पुण्यञ्च भारतमिदं विहितं त्वयैव, त्वं कोऽसि सत्यधन सत्यवतीसुतस्य ॥४५।। नीतात्मकोतिसुरसिंधुरियं समुद्र प्रान्तान्त्वयोन्नतिमसौ गमितः स्ववंशः। पूर्वे पवित्रतनवो विहिताश्च कोऽसि, त्वं सत्सु लब्धपरभागभगीरथस्य ॥४६॥ एतत्त्वया कृतमताडकमासु विश्वं, व्याप्ता मही हरिभिरीश मनोजवैस्ते। पुण्यावतारकरणक्षतदुर्दशास्य- | स्त्वं कोऽसि दत्तरिपुलाधव राघवस्य ॥४७।। धर्मप्रसूरत्वमसि सत्यवनस्त्वमेक स्त्वं वासुदेवचरणार्चनदत्तचित्तः । त्व कोऽसि विप्रजनसेवितशेषवृत्तिः, सङ्ग्रामनिष्ठुर युधिष्ठिरपार्थिवस्य ।।४।। त्वं भूरिकुंजरबलो भुवनैकमल्लो, विद्याविभूषिततनुर्नुप पावनोऽसि । प्रच्छन्नसूपकृतिसंभृतबंधुवाञ्छः, कस्त्वं कवीन्द्रकृत मोद वृकोदरस्य ॥४६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy