SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 44 1 Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; Pt. H. N. Vidyābhūşaņa Collection) कोऽसि प्रसीद वद सद्गुणरत्नयोनि स्त्वं कच्छपारिकुलभूषण भूषणस्य ॥५७॥ धात्रा परोपकरणाय विसृष्टकाय, सच्छाय जन्मसमलंकृततुङ्गगोत्र ! ब्रहि त्रिसन्ध्यमवनीश्वरवन्दनीय, त्वकोसि सूर्यनृपनन्दन चन्दनस्य ॥५८।। नाध:कृतद्विजपतिर्न मदान्वितोऽसि, न त्वं विशुद्धहृदय प्रथितोऽग्रमायः । त्वं जातु न क्षतवृषो न जडे कृतास्थ स्तेनास्तु नाथ हरिणोपमितिः कथं ते ॥५६।। नित्यं सन्निहितक्षयः स तमसा प्रायोऽभिभूयेत स __त्वत्त्रासाद्भवनैकनाथ हरिणस्तस्योदरे प्राविशत् । मूर्तिस्तस्य कलङ्किता स जडतां धत्ते स दोषाकरः, शब्दस्ते विदितस्तथापि नृपते राजात्वमित्यद्भुतम् ॥६०।। एकेनोत्तरगोगृहे विमुखतां पार्थेन नीताः परे, व्यासेन स्तुति रर्जुनस्य विहितेत्यज्ञायि पूर्वं किल । तत्सम्यक् प्रतिभाति सम्प्रति पुनः श्रीमन्महीपालन स्त्वामालोक्य सहस्रशो रिपुबलं निन्नन्तमेकं रणे ॥६१॥ कि ब्रमोऽधिकतत्वमोश भवतस्त्वं नीतिपात्रं परं, वृत्तान्तं जगतीपते चतसृणामात्मप्रियाणां शृणु। कोतिर्भ्राम्यति दिक्षु गीगुणवतां कण्ठे लुठत्यादृता । मर्यादारहिता महोद्विजसुहृद्गेहे रता श्रीरपि ॥६२।। कि चित्र भुवनैकमल्ल यदियं मन्दाकिनीपद्मभू ___ लोकादुद्धरता भगीरथनृपेणानायि निम्नां महीम् । पाश्चर्यम्पुनरेतदीश यदितो निम्नान्महीमण्डला दूर्ध्वं कोत्तितरङ्गिणी कमलभूलोकं त्वया प्रापिता ॥६३॥ चित्रं नात्र स लक्षशस्त्वमकरोः सर्वात्मना विद्विषो देवप्रत्ययलोपमाशु विशिखैः संमूच्छितस्याहवे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy