SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ [ 41 Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 2 (Copies of inscriptions) नाथ प्रजाः सुमनसां प्रथमोऽसि कोऽसि, त्वं सिद्धवीररसतामरसोद्भवस्य ॥३५॥ लक्ष्मीपतिस्त्वमसि पङ्कजचक्रचिह्न, पाणिद्वयं वहसि भूप भुवं विभर्षि । श्याम वपुः प्रथयसि स्थितिहेतुरेक ___ स्त्वं कोऽसि नीतिविजितोद्भव माधवस्य ॥३६।। त्वं पालयस्यनिशथिजनस्य काम, रामः श्रिया त्वमसिनाथ गुणैरनन्तः। सङ्कर्षणः समिति विद्विषदायुषस्त्वं, त्वं कोऽसि सच्चरितहाल हलायुधस्य ॥३७।। ख्याता रतिस्तव निजप्रमदासु नित्यं, रूपं तवातिशयविस्मयकारि देव । त्वं मीनचिह्नपुरुषोत्तमसंभवोऽसि, कस्त्वं क्षितिशवरशंबरसूदनस्य ॥३८।। भूभृत्सुतापतिरसि द्विषता पुराणा, भेत्ता त्वमीश वृषपोषरतोऽसि नित्यम् । भूतिं दधास्यमलचन्द्रविभूषिताङ्गः, कस्वं सदम्बुजविभाकर शङ्करस्य ।।३।। त्वं तेजसा शिखिनमिद्धमधःकरोषि, शक्ति दधासि नरदेवविपनिहन्त्रीम् । त्वं तारकं रिपुबलस्य बलान्निहंसि कस्त्वं नवीननलनीलगलध्वजस्य ।।४०।। त्वं वज्रभृत्त्वमसि पक्षभिदप्यशेष भूमीभृतां विबुधवंद्यगुरुप्रियोसि । श्रीकम्बुवर्ण गिरिदुर्गचरणोऽसि कोऽसि, त्वं भीमसाहस सहस्रविलोचनस्य ॥४१।। ख्यातं तवेश बहुपुण्यजनाधिपत्वं, कान्तालकावलिभिराप्ततमैच गुप्ता । त्वामामनन्ति परमेश्वरबद्धसख्यं त्वकोऽसि सद्गुणनिधानधनाधिपस्य ॥४२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy