SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 40 I Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; Pt. H. N. Vidyābhūsana Collection ) प्रजाभत्र तेन क्षितितिलकभूतेन भवनं, हरेर्धर्मज्ञेन त्रिदशसदृशा कारितमदः । कथमिव गिरा यस्य शिखरं, समारूढः सिंहो मृगमिव मृगाङ्कस्थम शितुम् ॥२६॥ प्रासादस्यास्य शश्वद्विधुधर शिखरिस्पधिनो हैममण्ड दण्डाग्रात्पावनीयं शशधरधवला वैजयन्ती पतन्ती । निर्वातम्भाति भूतिच्छुरितनिजतनोर्देवदेवस्य शंभो:, स्वर्गाद्गङ्गेव पिङ्गस्फुट | वि | कट- जटाजूटमध्यं विशन्ती ||२७|| तदेतद्ब्रह्माण्डंस इह भविता पङ्कजभवः, नवोढा वयमिह विमानेन वियति । सुवर्णाण्डं हंसास्तदिदमुररीकृत्य सहसा, ध्रुवं संसेवन्ते हरिसदनमुच्चैः स्थितममी ||२८|| तुङ्गिम्ना कनकाचल: शुभविधावन्तस्थितः श्रीपति बिभ्राणो द्विजसत्तमानुदधिजावासो नृसिंहान्वितः । निर्मातास्य वृतः समस्तविबुधैर्लब्धप्रतिष्ठैरयं प्रासादश्च धरातले सममहो कल्पं हरेः कल्पताम् ||२६|| देवेर्द्धसिद्धे द्विजपुङ्गवेषु प्रतिष्ठितेष्वष्टसु पद्मपालः । युवैव दैवप्रतिकूलभावात् संक्रन्दना ङ्कासनभाग्बभूव ॥ ३०॥ तस्य भ्राता नृपतिरभवत् सूर्यपालस्य सूनुः, Jain Education International श्रीगोपाद्रौ सुकृतनिलयः श्रीमहीपालदेवः । यम्प्राप्यैव प्रथितयशसं तावभूतां सनाथौ, शौर्यत्यागौ हरिरविसुताभावदुःस्थौ चिरेण ॥३१॥ सृष्टि कुर्वन्नमात्यानां विप्राणां स नृप स्थितिम् । प्रलयं विद्विषामासीद् ब्रह्मोपेन्द्रहरात्मकः ||३२|| यत्र धामनिधौ राज्ञि पालयत्यवनीतलम् । न भास्वान् भास्करादन्यो न राजान्यो विधोरभूत् ||३३|| कृताभिषेकं सद्वृत्तैरुपविष्टं नृपासने । यमुदारपदैरेवं तुष्टुवुः सूतगायना ॥३४ः | त्वामुदहन्ति शिरसा खलु राजहंसाः, सृष्टास्त्वया पुनरिमा समयावसन्नाः । For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy