SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 2 (Copies of inscriptions ) त्यागेन कर्णमजयत् पार्थं कोदण्डविद्यया । धर्मराजं च सत्येन स युवा विनयाश्रयः ।। १५ ।। सूनुस्तस्य विशुद्धबुद्धिविभवः पुण्यैः प्रजानामभू मान्धातेव स चक्रवर्त्तितिलकः श्रीपद्मपालः प्रभुः । मत्स्वाम्येऽपि करप्रवृत्तिरपरस्येतीव यश्चिन्तयन्, दिग्यात्रासु मुहुः खरांशु मरुत्सान्द्रैश्चमूरेणुभिः || १६ || कृत्वान्याः स्ववशे दिशः क्रमवशादाशाङ्गतैर्दक्षिणा [ मुत्क्षिप्ताचलसन्निभान विरतं यत्सैन्यवाजिव जै: । उद्भूतान्पततः पयोधिमभितः संप्रेक्ष्य रेणूत्करान्, भूयोऽप्युद्भटसेतुबन्धनधिया त्रस्यन्ति नक्तञ्चराः ॥ १७॥ यस्येन्दुद्युतिडम्वरेण यशसा नीते सुरागाङ्गणे वैवर्ण्यं भ्रमशीलखण्डनभयाद प्राप्नुवन्तः प्रियान् । नूनं शक्रपुरःसराम रववसंघाः श्रिये साम्प्रतं, गौ च स्पृहयन्ति ये प्रथमतः पत्युर्वपुः संश्रिते || १८ || कैर्दृष्टाः क्व समस्तवाञ्छितफलभ्राजिष्णवः पादपा गावः कामदुघाः क कैः क्व मरणयः कैश्चिन्तितार्थप्रदाः । दृष्टाः कस्य मनोरथा इह न कैः पत्यामुना पूरिता वीरोद्यानतटस्य तद्गुणवतः कल्पद्रुमादीन्यपि ॥ १६॥ श्रुत्वा न पद्मनृपतिं परिरक्षिता भूः प्राप्तोऽन्यथापि यदसौ बत नग्नभावः । दौस्थ्यान्निरम्बरतनुविपिनेष्वशोचद्यस्मात्प्रतिक्षणमिति प्रतिपंथिसार्थः ॥ २०॥ भ्रमः कुलालचक्रेषु लोभः पुण्यार्जनेष्वभूत् । काठिन्यं कुचकुंभेषु तस्मिञ्शासति मेदिनीम् ॥ २१ ॥ असम्मत ढगुणस्य पीडा साधुर्न निस्पिरिज्ञतापि । इत्याललम्बेन धनुर्न चासि तथापि यो वैरिगणं जिगाय ॥ २२ ॥ सद्यः श्रुतास्रपृषतव्यतिको रूपो वैरिद्विषाधिपशिरोमणिभिः समन्तात् लोकानुरागयशसामिव बीजवापं विस्तारयां यदसिरास रणाजिरेषु ||२३|| व दरिनारीणां हैमनीरज निश्चयः भृङ्गाणां तन्मुखेनातो हैमनीरजनिश्चयः ||२४|| स विमृष्य नदीपूरगत्वरे संपदायुषी । पूर्त्तधर्मे मतिञ्चके जिघृक्षु रनयोः फलम् ||२५|| Jain Education International [ 39 For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy