SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ 38 । Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; Pt. H. N. Vidyabhusana Collection) उषाकर्णोत्तंसीकरणसुभगं नोलनलिनं, वहत्यद्याप्यस्याश्चि रविरहपाण्डूकृततनुः ॥ ४॥ आसीद्वीर्यलघूकृतेन्द्रतनयो निःशेषभूवि (मी) भृतां, वन्द्यः कच्छपघातवंशतिलकः क्षोणीपति लक्ष्मणः । यः कोदण्डधरः प्रजाहित करश्चक्रे स्वचितानुगा ङ्गामेकः पृथुवत्पृथूनपि हठादुत्पाट्य पृथ्वीभृतः ।।५।। तस्माद्वज्रधरोपमः क्षितिपति. श्रीवज्रदामाभवद्, दुर्वारोजितबाहुदण्डवि जिते गोपाद्रिदुर्गे युधा । निर्व्याजम्परिभूय गाधिनगराधीशप्रतापोदयं, यद्वी रव्रतपूरक: समचरत्प्रोद्घोषणाडिण्डिमः ।।६।। न तुलितः किल केनचिदप्यहं जगति भूमिभृतेति कुतूहलात् । तुलयति स्म तुलापुम्पैः स्वयं स्वमिह य: सुविशुद्धहिरण्मयः ।।७।। ततो रिपुध्वान्तसहस्त्रधामा नृपोऽभवन्मंगलराजनामा य ईश्वरैकप्रगतिप्रभावान्महेश्वराणाम्प्रणत: सहस्रः ।।८।। श्रीकीति राजो नृपतिस्ततोभूद्यस्य प्रयारणेषु चमूसमुत्थैः । धूलीवितानैः सममेव चित्रं मित्रस्य वैवण्यंमभूद्विषश्च ॥६॥ किं ब्रूमोऽस्य कथाद्भुतं नरपतेरेतेन शौर्याब्धिना, दण्डो मालवभूमिपस्य समरे संख्यामतीतो जितः । यस्मिन् भङ्गमुपागते दिशि दिशि त्रासात्कराग्रच्युत Tमीणाः स्वगृहाणि कुन्तनिकरैः संच्छादयाञ्चक्रिरे ॥१०॥ अद्भुतः सिंहपानीयनगरे येन कारितः । कीर्तिस्तम्भ इवाभाति प्रासादः पार्वतीपतेः ।।११।। तस्मादजायत महामतिमूलदेवः पृथ्वीपतिर्भुवनपाल इति प्रसिद्धः । आनन्दयञ्जगदनिन्दित चक्रवत्तिः श्चिह्न रल ततनुर्मनुतुल्यकोत्तिः ।।१२।। यस्य ध्वस्तान्यभूपाला सर्वां पालयतः प्रभोः। भुवं त्रैलोक्यमल्लस्य निःसपत्तमभूज्जगत् ।।१३।। राज्ञी देवव्रता तस्य हरेलक्ष्मीरिवाभवत् । तस्यां श्रीदेवपालोऽभूत्तनयस्तस्य भूपतेः ।।१४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy