SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 1 (Copies of inscriptions ) सर्वेषामेव दानानामेकजन्मानुगं फलम् । हाटक-क्षिति- गोप्तृणां सप्तजन्मानुगं फलम् ||२|| हलकृष्टां महीं दद्यात् सबीजां शस्यशालिनीम् । यावत् सर्पभृतान् लोकान् तावत् स्वर्गे महीयते ॥ ३ ॥ भूमिं यः प्रतिगृह्णाति यस्तु भूमि प्रयच्छति । उभौ तौ पुण्यकर्मारणौ नियतं स्वर्गगामिनी ॥४॥ समाः शतसहस्राणि स्वर्गे तिष्ठति भूमिदः । प्राच्छेत्ता चानुमंता च तान्ये ( स ए) व नरकं व्रजेत् ॥ ५॥ यागानां च सहस्रेण प्रश्वमेधशतेन च । गवां शतसहस्रेण भूमिहर्त्ता न शुद्धयति ॥ ६॥ अस्मदवंशे परिक्षीणे परवंश्योऽपि यो भवेत् । तस्याहं पादयोर्लग्नो मद्दत्तं पालयत्विति ||७| लिखितमिदं ग्रामशासनं ठाकुरग्रर्जुनसुतेन पंडितसलखकेन । यस्मिन् न्यूनाक्षरमधिकारं वा तत् सर्वं प्रमाणमिति । महाराजाधिराजश्रीमद्वीरसिंहस्य विजयिनः स्वहस्तः ॥ 60. पद्मनाथदेवालयस्य प्रशस्तिशतकम् ॥ प्रों नमः पद्मनाथाय ॥ हर्षोत्फुल्लविलोचनैदिशि दिशि प्रोद्गीयमानं जनै दिन्यां विततन्ततो हरिहरब्रह्मास्पदानि क्रमात् । श्वेतीकृत्य यदात्मना परिरणतं श्रीपद्मभूभृद्यशः, पायादेव जगन्ति निर्मलवपुः श्वेतानिरुद्धश्विरम् ॥ १॥ मौलिन्यस्त महानीलशकलः पातु वो हरिः दर्शयन्निवकेशस्थनवजीमूतकरिंगकाम् ||२|| मुक्ताशैलच्छलेन क्षितितिलकयशोराशिना निर्मितोऽयं, Jain Education International देव: पायादुषायाः पतिरतिधवलस्वच्छ कान्तिर्जगन्ति । मन्वानः सर्वथैव त्रिभुवनविदितं श्यामतापह्नवं यः, शङ्के स्वं वर्णचिह्नं मुकुटतटमिलन्नोलकान्त्या बिर्भात ||३|| इदं मौलिन्यस्तं न भवति महानीलशकलं, न मुक्ताशैलेन स्फुरति घटितश्चैष भगवान् । ( 37 For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy