SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ 26 ] Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; Pt. H. N. Vidyābhūşaņa Collection) 55. ग्वालियर दुर्ग के चट्टान में खुदे हुये मन्दिर में लगा हुआ शिलालेख १. ॐ नमो विष्णवे । सम्वत्सरशतेषु नवषु त्रयस्त्रिंषदधिकेषु माघशुक्ल द्वितीयाया सं० ६३३ माघ सुदी २ मोह श्रीगोपगिरीश्वरमिह२. परमेश्वर श्रीभोजदेव-तदधिकृतकोट्टपालमल्लबलाधिकृततुर्कस्थानाधिकृत-श्रेष्ठिवम्वियाक इच्छुवाकसार्थवाह३. प्रमुख सब्वियाकानां पारे। समस्तस्थानेन कइल्लभट्टसुत-रल्लकारितवृश्चिकालानदीपरकूले रुद्ररुद्रारणोपूष्णाषादि-नवदुर्गायतना४. य रवभुज्जमावूय पल्लिकाग्रामप्रतिबद्धभूमिगुरणं दैर्येण पारमेश्वरीयहस्तशतद्वयसप्तत्यधिक हस्त २७० विस्तारेण५. हस्तशतमेकं सप्ताशीत्यधिक हस्त १८७ पुष्पवाटिका) पुण्येहनि प्रदत्तं तथाऽनेनैव स्थाने चास्मिन्नेव संवत्सरे६. फाल्गुनबहुपक्षप्रतिपदि श्रीभोजदेवप्रतोल्यवतारे मल्लेनैव कारितं वाइल्लभट्टश्चास्योदपानधिष्ण्यायतनाय तथो७ परिलिखितनवदुर्गायतनाय च पूजासंस्कारार्थं स्वभुज्यमानजयपुराक ग्रामे व्याघ्रकणिकाभिधानहानमूलाकयं८. सद्गदाकसुतदल्लकवाहितक्षेत्र तथास्यैव क्षेत्रस्योत्तरतः क्षत्रियदेववर्मसुत-मेसारकवाहितक्षेत्रं च ययोर्गोपगिरीयमा६. प्येनावापो यवानां द्रोष्य एकादश तयोर्द्वयोरपि क्षेत्रयोराघाट: पूर्वेण नई-दाकवाहितक्षेत्रं दक्षिणेन पाहादन्नः१०. पश्चिमेन दल्लकवाहितक्षेत्रे पादपाः ततो मम्माकवाहितक्षेत्रं उत्तराभिमुखं वाहकक्षेत्रं परिधिस्तु गतः उत्तरेण वर्म११. लघुपाहाटिका च एवं चतुराघाटविशद्धं क्षेत्रद्वयं पुण्येहनि प्रदत्तं । तथास्मिन्नेव सम्वत्सरे फाल्गुनबहुलपक्षनवम्यां१२. उपरिलिखितदेवकुलाभ्यां द्वाभ्यामपि दीयतेत्मार्थ श्रीसर्वेश्वरपुरनिवासितेलिकमहन्तकभोचाकसुतसर्वस्वाक तथा माधव५३. सुत-ज्यशक्ति तथा शिवधरसुत ।हुल्ल तथा गग्गाकसुत गग्गीक। तथा श्रीवत्सस्वामिपुर निवासि-तेलिक मह १४. न्तककुणुकसुत-सिंधाक तथा वल्लवसुत-खाहदाक तथा चच्चिकाहट्टिका-निंबादित्यहट्टिकयोनिवासि-तेलिक म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy