SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts [ 27 APPENDIX 2 (Copies of inscriptions) १५. हन्तक देउवाकसुतजज्जट तथा बच्छिलाकसुतगग्गाक तथा दद्रकसुतजम्बक तथा सद्रटासुतजंबहरि एवमादि - १६. समस्ततेलिकश्रेण्या प्रतिकोल्हुकं मासि शुक्लनवम्यां शुक्लनवम्यां शुक्लनवम्यां तैलपल्लिका पलिका दातव्येत्यक्षयिनी१७. मया प्रदत्ता। तथाद्यैवामूभ्यामेव देवकुलाभ्यां श्रीगोपगिरितलोपरिनिवासि-मालिकमहरगादुल्लसुत-टिक्कक१८. तथा देद्दकसुत ज्यसेक तथा बहुलाकसुत-सिद्धक तथा जम्बाकसुत-सहदाक तथा दत्तिसुत . दुर्गधरि ननमाकेव्य१६. .."मक तथा........................."एवमादिसमस्तमालिकश्रेण्या पूजार्थं .................... कालापयिकहभट्ट सुयामा२०. ""ल्यापाण .... पण ..... प्रतिदिनं दातव्येत्यक्षयनामिका प्रदत्ता एतदुपरि लिखित ....... २१. त्तस्थानादिभि स्वदक्षयायाचन्द्रार्कक्षितिकालं प्रदत्तं परि .......... कैरपि न कर्त्तव्या ....... तथा स्वदत्तां परदत्तां वा यो२२. हरेत वसुंधरां । स विष्टायां कृमिभूत्वा बन्धुभिः सह मोदते । बहुभि२३. यदा भूमिस्तस्य तस्य तदा फलम् । २४. ....................................। २५. ................. कोटा-राज्यान्तर्गत 'कुँवालजो' नामक तीर्थ के कुंड पर लगा हुवा रणथम्भोर के चौहान राजा हम्मीर का शिलालेख वि० सं० १३४५ का। शं वो लंबोदरो देयादेककालं कलत्रयोः । बुद्धिसिद्धयोः स्तनस्पर्शहेतारिव चतुर्भुजः ।।१।। दद्रुश्रीपदकुष्टदुष्टवपुषामाधिं विनिघ्नन्नृणां, कारुण्येन समीहितं वितनुतां देवः कपोलेश्वरः । वामे यस्य चकास्ति चक्रतटिनी पृष्ठे च मंदाकिनी तीर्यकेतुसुखापमाजलवहां कुंडं प्रसिद्धं पुरा ॥२॥ यदन्तिके श्राद्ध कृतां कुलकोटिविमुक्तिदः । अनादिपादपोऽद्यापि दृश्यते किल शाल्मलिः ।।३।। चाहमाननरेन्द्राणां वंशो विजयतामयम् । उपायुज्यत यइंडं कलौ गोवृष रक्षणे ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy