SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ [ 21 Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 1 (Extracts from important manuscripts) श्रीगुरुन् पितरौ नत्वाऽग्निहोत्री भास्कराभिधः । भास्करं परिभाषाणां तनुते बालबुद्धये ॥२॥ युक्तायुक्ताभिज्ञं भूयो भूयो विद्वद्वन्दं ....... । नाम नाम याचे मन्दो मान्द्यं चेदं शोध्यं सम्यक् ।।३।। मृद्वी मृद्वीकया तुल्या खरैरिव खलैर्यदि। नाहतेयं कृतिस्तस्मादस्माकं हानिरस्ति किम् ॥४॥ तत्र तावद्भाष्यकाष(?)व्यक्तायां वाचीत्यस्मात् परितो भाष्यत इति व्युत्पत्तेः कर्मरिण घा त्पत्तेस्तथा प्रतीतेश्च परिभाषापदं यौगिकम्, न चैवं संज्ञादिष्वतिप्रसङ्गः, निर्मथ्ये नेष्टकाः पचन्तीत्यत्र पाकादौ निर्मथ्य पदस्येव तत्र परिभाषापदस्य प्राचीनप्रयोगाभावात् । CLOSING : किन्त्वारोपित एवेत्याह-राज्ञः पुरुष इत्यादावित्यादिना प्रकृत इत्यन्तेन राज्ञः पुरुष इत्यादौ प्रातिपदिकार्थस्य राज्ञो विशेषणत्वं पुरुषस्य विशेष्यत्वं स्वामित्वेन स्वत्वेन च यथा तयोर्व्यतिरेको रूपान्तरेण परिवर्तनात् । न तथा प्रकृत इति त्वदर्थो हरिवचनार्थ इत्याहुः । 537. रागमञ्जरी श्रीमत्कच्छपवंशदीपकमहाराजाधिराजेश्वर स्तेजःपुञ्जमहाप्रतापनिकरो भानुः क्षितौ राजते । तस्यासीद् भगवंतदासतनयो वीराधिवीरेश्वरः, क्षोणीमण्डलमण्डनो विजयते भूमण्डलाखण्डलः ।११।। तस्य द्वौ तनयौ ह्यनुक्तविनयौ शूरौ महाधार्मिको, सिंघौ माधवमानपूर्वपदको संग्रामदक्षावुभौ। तेगत्यागसहस्रहस्तकलितौ श्रीसर्वभूमीश्वरौ । .................................... ....... ......... || अकबरनृपधर्मी शक्रतश्चातिधर्मी, धरणिगगनमध्ये जंगमौ मध्यमेरुः । सकलनृपतिताराश्चन्द्रसूराविमौ द्वौ, जगति जयनशीलौ माधवामानसिंघौ ॥ तत्र माधवसिंघोयं राजा परमवैष्णवः । सर्वदा विष्णुभक्त्यर्थं नाट्यारम्भं करोति हि ।। X X X X X X OPENING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy