SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 20 1 OPENING CLOSING OPENING : : Rajasthan Oriental Research Institute, Jodhpur ( B.O. Jaipur, Pt. H. N. Vidyabhūsana Collection ) : जात्यन्धो नहि वेत्ति रत्नविषयं षण्ढः कुतः स्त्रीसुखम्, वेश्या सत्पुरुषेण सौख्यपदवीं वन्ध्या प्रसूतीक्रमम् । काको हंसगतिं खरो मृदुरखं सौख्यं दरिद्रो यथा, स्वानः सिंहपराक्रमं च विभवं मूढो महद्ज्ञानिनम् ॥१॥ शतकाञ्चनसमर्थोऽसौ शतग्रामेण भूपतिः । शत प्रौषधवैद्यश्च शतश्लोकैश्च पण्डितः ||१|| वरं वनं व्याघ्रगजेन्द्र सेविनं (वितं ) वरं वनं यत्र फलानि भोजनम् । तृणेषु शय्या परिधानवल्कलं न बन्धुमध्ये धनहीन जीवनम् ॥ १ ॥ Jain Education International 500. सुभाषित संग्रहः ब्राह्मणानां धनं विद्या क्षत्रियाणां धनं रणम् । कुलस्त्रीणां धनं लज्जा वेश्यानां यौवनं धनम् ॥ १॥ विद्यासमो नास्ति शरीरभूषणं कान्तासमो नास्ति शरीरतोषणम् । मातासमो नास्ति शरीरपोषणं चिन्तासमो नास्ति शरीरशोषरणम् ||२|| पथि चाण्डालकं दृष्ट्वा कुर्यात् सूर्यावलोकनम् । यदि सम्भाषणं कुर्यात् गायत्री मनसा स्मरेत् ॥ १॥ स तं हन्ति सुतं हन्ति हन्ति पुण्यं पुरा कृतम् । स्वर्गस्थपितरं हन्ति सभायां कुटिलं वदेत् ॥ १॥ प्रजारजः पर्व्वरिण मैथुनानि स्मशानधूमो मठभोजनानि । रजोवतीनेत्रनिरीक्षितानि हरन्ति पुण्यानि पुराकृतानि ||१|| देशाटनं पण्डित मित्रता च वाराङ्गना - राजसभाप्रवेशः । कशास्त्राणि विलोकितानि चातुय्यंमूलानि भवन्ति पञ्च ॥ ॥ कुङ्क ुमेन विना कान्ता विप्रस्य तिलकं विना । ताम्बूलेन विना राजा स्मशानः शूद्रसम्मुखे || १ || 504. परिभाषा भास्करः 11 ft: 11 प्रखण्डलादिसुर मण्डल मण्ड... मुद्दण्डको विरहानलदण्डचण्डम् | Essमत्र बहुबोधितपद्मकाण्ड, मार्त्तण्डमन्धतमसं प्रति कालदण्डम् ||१|| For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy