SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 22 1 CLOSING : COLOPHON : Rajasthan Oriental Rescarch Institute, Jodhpur (B.O. Jaipur; Pt. H. N. Vidyābhūşana Collection ) श्रूयमाणे सति राजा शुष्काङ्गि घनचार्वङ्गि काकली तव किन्नरी । वर्द्धमानोल्लसद्रागे विवादयसि तत्कथम् ॥ नानापण्डितमण्डिता सुरसभा श्रीधर्ममूत्तिः सभा, [ श्रीमद् ] राजकुमारशोभितसभा प्रख्यातनीतिः सभा । ब्रह्माविष्णुमहेश्वरैः परिचिता सम्पूर्णविद्यासभा, श्रीमन्माधवसिंहराज रुचिरा शृङ्गारहारा सभा || अरिणत गरक - विचिकित्सक वेदान्तन्यायशब्दशास्त्रज्ञाः । दृश्यन्ते बहवः सङ्गीत नात्र दृश्यतेऽप्येकः ॥ इत्युक्ते माधवसिंघे विट्ठलेन द्विजन्मना । त्वा गणेश्वरं देवं रच्यते रागमञ्जरी ॥ युष्मदो दक्षमंचस्तु न क्व शस्ति ( चास्ति) जगत्त्रये । किन्नु मत्प्रेमतः सन्तः पुरस्कुरुत मत्कृतिम् ।। बहुगतिरखकर सिको गुञ्जत्तानक्रियाविपक्षश्च । करकरेफो जयंति श्रीरागमञ्जरीरसयः ॥ बादश्रुतिस्वरग्राममूर्च्छनातानमण्डितः । जनचित्तं रञ्जयति स रागः कथितो बुधैः ॥ बहुरसमकरन्दां सच्चिदानन्दकन्दां, Jain Education International मुकुलितयासांशिकिन रीरंगराशाम् (?) । वरनरमतिमोदां कामिनां श्रीविनोदां, O जनधर तिडां मञ्जरीरागचूडाम् ॥१॥ जननीनिजसुतविट्ठलकृत रागमञ्जरीकेयम् । सुन्दररक्तिविचित्रा वाग्देवीश्रवणमण्डना भवतु ॥ संगीतार्णवमन्दिरे प्रतिदिन साहित्यपद्माकर प्रोद्भूतप्रबलप्रबोधजनको भासां निधिः साम्प्रतम् । विद्यावादविनोदिनामतितरामग्रेसरः केसरी, सोयं माधवसिंहराज तिलको जीयाच्चिरं भूतले ॥ इति श्रीकरर्णाटक जातीय पुण्डरीक विट्ठलकृता रागमञ्जरी समाप्तेति ॥ शुभं भवतु ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy