SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ | 19 Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 1 (Extracts from important manuscripts) OPENING (w.) ॥ श्रीजानकीवल्लभाय नमः ॥ (on f. 3a) रामप्रेमपयोधिवर्द्धन विधुः शृङ्गारसा रास्पदं, संसारार्णवदासतारण [त] रिर्मायातमोदीपिका । विद्युद्भासुखवृन्दवर्षणकरी कादम्बिनी काप्यसौ, मद्ध कञ्जनिवासिनी विजयतां श्रीजानकी सर्वदा ॥१॥ xxxx गोविन्दगुरुगुणालीश्रुतिशर्मभवाश्रुमालतीमाल । धृतचन्दिर गुणमन्दिर लम्बोदर तावकं पदं वन्दे ॥७॥ विन्ध्ये रिपुगजसिंहो जयसिंहो राजसिंहोऽस्ति । तनुते तस्य तनूजो ग्रन्थं सङ्गीतरघुनन्दनाख्यम् ।।८।। चिरमननसमनुभूतश्रीसीतारामराससंयुक्तः । सद्यो रसिकजना [नां] हृदयानन्दी भवत्वयं सुचिरम् ।।९।। नृपबोधवेदक्षितिपालनकारी प्रलयपयोधिसलिलसञ्चारी। श्री रघुवर मीनसुरूप ! जय जगदीशपते ! ॥१॥ CLOSING (ct.) रासप्रेमचमत्कारप्रमोदाय महात्मनाम् । COLOPHON : विन्ध्येशविश्वनाथेन कृता व्यङ्गयार्थचन्द्रिका ॥ इति सिद्धिः। श्रीमन्महाराजाधिराज श्रीरामचन्द्रकृपापात्राधिकारि श्री विश्वनाथसिंहकृतायां व्यंग्यार्थचन्द्रिकानाम्नि टोकायां षोडशः सर्गः १६।। CLOSING (w.) एषा माधुर्यधारा धरणितलगता विश्वनाथप्रचारा, COLOPHON : भास्वत्सन्तानतारा परिवृढविशदध्यानसंधानसारा। पापौषोदंचदारा भवजलधिसमुत्तारणे नौरुदारा, शृङ्गारकप्रसारा जयति परगुरणग्राहकस्वान्तकारा ॥१॥ इति श्रीमन्महाराजकुमार श्रीविश्वनार्थातहविरचिते संगीतरघुनन्दने ग्रन्थमाहात्म्यवर्णनपूर्वकप्रण मादिविधानं नाम षोडशः सर्गः १६ सम्पूर्णम् शुभमस्तु मंगलं दद्यात् । Post. colophonic : सम्वत् १९२६ माघशुक्ल ८ कुज । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy