SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ 18 | Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; Pt. H. N. Vidyābhāsana Collection) OPENING (ct.): 491. सङ्गीतरघुनन्दनम् (व्यङ्ग्यार्थचन्द्रिका' टीकोपेतम्) ।। श्रीमते रामानुजाय नमः ।। वन्दे तत्पदकमलं यस्य मकरन्दः पुनाति जगदखिलम् । उपलं परागलेशश्चतनतांशोः प्रमा नयति ॥१॥ राजेन्द्रनन्दनविलोचनचञ्चरीक ____संसेव्य मानवदनाम्बुरुहां सखीभिः । स्वीयप्रभाजितरमारुचिभिः परीतां, रासेश्वरी हृदि भजे निमिराजपुत्रोम् ।।२।। अशेषाज्ञानतिमिरविध्वंसन दिवाकरम् । श्रीरामरासरसिकं जगत्प्राणसुतं नमः ॥३॥ शारदाम्भोजवदनां शारदेन्दीवरेक्षणाम् । नमामि शारदान्देवी शारदेन्दुकरप्रभाम् ।।४।। सिन्दूरपूरात्यरुणङ्गलाधरकलाधरम् । सन्ध्याम्बरमिवावन्दे गणेश्वरमहावपुः ॥५॥ सीतारामरस्यं मां बोधयन्ति हृदम्बुजे । स्थितांस्तान् हरिरूपाक्षोप्रियादाशगुरून् भजे ।।६।। नत्वा गौरीशपादाब्जं टीका व्यंग्यार्थचन्द्रिका । श्रीरामरासरसिकविनोदाय विधीयते ।।७।। अस्य व्याख्येयग्रन्थस्य परमोत्तमत्वम् । यद्यपि काव्यप्रकाशे उत्तममध्यमाधमभेदात् काव्यस्य त्रैविध्यमेवोक्तम्, तथाहि-. इदमुत्तममतिशायिनि वि(व्यं)ग्ये वाच्या ध्वनिर्बुधैः कथितः । अ तादस (दृश) गुणीभूत ( व्यग्यं व्यङ्ग्ये तु मध्यमम् । शब्दचित्रं वाच्यचित्रमव्यंग्यत्वबरं स्मृतम् । इति तदुदाहरणानि चनिःशेषच्युतचन्दनं स्तनतटं निभृष्टरागोऽधरो, नेत्रे दूरमनञ्जने पुलिक(लकि)ता तन्वी तवेयं तनुः । मिथ्यावादिनि (द्रि) दूतिबान्धवजनस्याज्ञातपीडागमे, वापी स्नातुमितो ग तासि न पुनस्तस्याधमस्यान्तिकम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy