SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX I (Extracts from important manuscripts) वैकुण्ठे तु परे लोके श्रिया सार्द्ध जगत्पतिः । ग्रास्ते विष्णुरचिन्त्यात्मा भक्तर्भागवतैस्सह ।।१५।। COLOPHON : इति श्रीमद्वानाद्रिस्वामीजी का मङ्गलानुशासन समाप्तम् ।। शुभमस्तु ।। 425 B. वानाद्रिनाथप्रपत्तिः OPENING : सद्यःप्रबुद्धसरसीरुहतुल्यशोभौ, सम्पश्यतान्नयनयोर्मुदमादधानौ । संसारसागरसमुद्धरणप्रवोरणी, वानाद्रियोगिचरणौ शरणं प्रपद्ये ।।१।। CLOSING ६ COLOPHON : करकृतमपराधं क्षन्तुमर्हन्ति सन्तः, वरवरमुनिवन्धं वानशैलप्रदीपम् । प्रथमजगगुरुत्वं प्राणिसंरक्षणार्थ, अखिलभुवनपोषं आत्मरक्षं क्षम त्वम् (स्व) ॥१५।। इति वानाद्रिनाथस्य प्रपत्ति सम्पूर्णम् ।। शुभमस्तु । 483. ईश्वरविलासकाव्यम् OPENING : ॥ श्रीगणेशायनमः ॥ श्रीहयाननो जयति ॥ विद्युद्वल्लिसमानमञ्जुमहसा पीताम्बरोद्योतिनी, लावण्यकललामधामललनां कांचिद्दधानं भजे । ह्रीलंभि व्रजयोषितां भवभयाभोलं सलीलं हर नोलं प्रावृषिजप्रसारितजलश्रीलंधि शोलं महः ॥१॥ पायातः पुरुहूत एष धरणे:राग्रणोरीश्वरः, प्रोद्यद्वारणवारिदैहयबलप्रोच्चण्डपूर्वानिलैः । शम्पाशक्तिसमूहदीप्तिविसरैः शौर्योष्मविस्तारण स्तद्राणाकहृदुत्थदर्पदहनः शान्तोऽभवत्तावता ।।३७।। इति श्रीमदीश्वरविलासे कविश्रीकृष्णकृते राणापराभवो नाम चतुर्दशः सर्गः ॥१४॥ CLOSING : COLOPHON: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy