SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Closing Colophon : इति [ १६ ] नमः श्रीरङ्गनायक्य यद्म विभ्रमभेदतः । ईशेशितव्यवैषम्यनिम्नोन्नतमिदं जगत् ॥३ मुररिपुपदपद्मं कार्यसूनुः शठारिः शठरिपुपदपद्मं देशिकेन्द्रो यतीन्द्रः । यतिवरवरपद्मं रम्यजामात्रयोगी, [गुरु] वरवरपद्मं देशिका मामकाः स्युः ॥४४॥ अच्युतशठकोपयतिराज-वरवरनिजगुरुचरणौशरणं प्रपद्ये ॥ तनिय संपूर्णम् ।। गुरुपरम्परा ॥ गुरुमुखमनधीत्य प्राह वेदानशेषान्, ___ नरपतिपरिक्ट प्त शुल्कमादातुकामः। स्वशुरममरवन्द्य रङ्गनाथस्य साक्षात्, द्विजकुलतिलकं तं विष्णूचित्तं नमामि ।।५ लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥१॥ बकुलाभरणं वन्दे जगदाभरणं मुनिम् । यः श्रुतेरुत्तरं भागं चक्रे द्रावडभाषया ॥१० O NING : CLOSING ! OPENING ! 425. श्रीवानाद्रिनाथप्रपत्तिः (मङ्गलानुशासनम्) ॥ श्रीमते रामानुजाय नमः ॥ रम्योपयंतृमुनिवर्य्यदयानिवासं | रामानुजं यतिपतिं करुणामृताब्धिम् । वन्दे मनोज्ञवरदाह्वयमात्मवन्तं, आजन्मसिद्धपरिपूतचरित्रबोधम् ॥१॥ कान्तोपयंतृमु नवर्यदयानिवासं, वैराग्यमुख्यमहनीयगुणाम्बुराशिम् । श्रीदेवनायकपदप्रणयप्रवीणं रामानुजं यतिपतिं प्रणमामि नित्यम् ॥१४॥ CLOSING : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy