SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ OPENING CLOSING : COLOPHON : OPENING :: CLOSING 00 [] 341. सुदर्शनशतकम् ॥ श्रीमते रामानुजाय नमः ॥ रङ्गेशविज्ञप्तिकरामयस्य चकार चक्रेशनुतिं निवृत्तये । समाश्रयेऽहं वरपूरणीयं तं करनारायणनामकं मुनिम् ॥१ सौदर्शन्युजिहाना दिशि विदिशि तिरस्कृत्य सावित्रमर्चि बह्याबाह्यान्धकारक्षत जगदगदंकारभूम्ना स्वधाम्ना । दो: खर्जू दूर गर्जद्विबुधरिपुवधू कण्ठकैवल्य कल्पा, ज्वाला जाज्वल्यमाना वितरतु भवतां वीप्सयाभीप्सितानि ॥ १ Jain Education International द्या (ज्ञा) नां तत्त्वविद्या घुमरिगगिरिशविध्यंग संख्याधराणामचिष्वङ्गेषु नेत्रादिषु च परमतः पुंसि षड्विंशतिश्च । संधैः सौदर्शनं यः पठति कृतमिदं कूरनारायणेन, स्तोत्रं निर्विष्टभोगो भजति स परमां चक्रसायुज्यलक्ष्मीम् ॥ १०१ इति श्री सुदर्शनशतकं समाप्तम् । हरिनामषोडशी ॥ ॐ श्री राधाकृष्णाभ्यां नमः ॥ ॐ अथ हरिनामषोडश लिख्यते । ॐ श्रीवासुदेवस्य कृष्णचन्द्रस्य षोडशनाममहामंत्रस्य श्रीनारद ऋषिः विराट् छन्दः श्रीकृष्णचन्द्र हरेकृष्ण हरेराम महामंत्रबीजं हरेराम शक्तिः श्रीवासुदेवश्रीकृष्णचन्द्रप्रीत्यर्थे जपे विनियोगः । 351. ककारं रक्तवर्णं च कृतदुष्कृतपातकम् । भक्तिर्मुक्तिर्गतिश्चैव ककाराय तस्य लक्षणात् ।। वकारं नाकारेण नरकादुर्द्धरान्नरः । नरत्ते भवज्वलत्र कृकाराय तस्य लक्षणात् ॥ "हरे राम हरे राम राम राम हरे हरे" इति रटंति ये गोलोके भुवने यांति श्रीकृष्णांग भोगता ॥ " हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे" इति योध्वनी वैकुण्ठहारसोपाननरारोहि नाडिडिम ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy