SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ [ ८ ] विद्युत्कोटिनिभांशुकां प्रविलसन्माणिक्य मालाधराम, ___कस्तूरीघनसारचर्चितमहादिव्याङ्गरागद्युतीम् । श्रीगौरीपरमादिशक्तिसहितामिन्द्रादिसंसेविताम्, सावित्रीं सचराचरस्य जननीं वन्दे जगन्मोहिनीम् ॥३॥ श्रीमत्पुष्करतीर्थराजनिकटे भर्ना स्वयं निमिते, ___ रम्भाश्वत्थकपित्थनूत्नप्रमुखैदिव्यैर्दुमैर्मण्डिते । श्रीमद्रत्नगिरीन्द्रराजशिखरे वैमानिकैः सेविताम्, सावित्रीं सचराचरस्य जननीं वन्दे जगन्मोहिनीम् ॥४॥ ब्रह्माणी कमलासनस्य दयितां ब्रह्माग्निसंवद्धिनीम्, ' ___ ब्रह्मकाक्षररूपिणी भगवती भक्तिप्रियां भावुकाम् । सारासारविभेदिनी समरसां कारुण्यसिद्धिप्रदाम्, ___ सावित्रीं सचराचरस्य जननीं वन्दे जगन्मोहिनीम् ॥५॥ आदिक्षान्तसमस्तवर्णसहितामानन्दसन्दोहिनीम्, वेदान्तार्थसुबोधिनी विषयसन्मोहान्धकारापहाम् । भ्रू भङ्गाच्च विनिर्मिताण्डशतकां भूयः परां देवताम्, सावित्रीं सचराचरस्य जननीं वन्दे जगन्मोहिनीम् ।।६।। आधारादिसमस्तचक्रनिलयामाद्यादिसंसेविता मानन्दादिचतुर्भुजां त्रिनयनामालस्यनिद्रापहाम् । ब्रह्मण्यामभयप्रदां द्विजवरैर्मध्याह्नकालेऽचिताम्, सावित्रीं सचराचरस्य जननीं वन्दे जगन्मोहिनीम् ।।७।। वीणापुस्तकमालिकामृतघटैर्देदीप्तहस्ताम्बुजां, विश्वेशादिसमस्तदेवपटलैः संस्तूयमानां मुदा। गौरागी गरुडासनप्रियकरीमब्जासनस्थां शुभां, सावित्रीं सचराचरस्य जननीं वन्दे जगन्मोहिनीम् ।।८।। सावित्र्यष्टकमेतदर्पितमलं तद्दिव्यपादाम्बुजे, श्रीदेव्या मनुराजकेन ग्रथितं दिक्पालवर्णाङ्कितम् । श्रीमत्कुम्भजपादपद्मकृपया प्राप्तं वरं मुक्तिदं, जप्त्वा कोऽपि समस्तक्लेशनिचयैर्मुक्तो भवेन्नान्यथा ॥६॥ इतोदं यतिवर्येण हरिदेवेन कीर्तितम् । श्रीमत्कुम्भजपादाब्जकृपया क्षन्तुमर्हथ ।।१०।। इति श्रीमत्परमहंसपरिव्राजकाचार्यहरदेवस्वामिविरचितं सावित्र्याः दिव्यमंत्रभिताष्टकस्तोत्रं संपूर्णम् ।। श्री।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy