SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ [ ५ ] "Mukunda-mālā has been published in FTOJOT but there are interpolations in the published text. This text seems to be more genuine." The above note has been appended at the end of the ms. by the Late Purohita Vidyabhūsaņajī. OPENING : CLOSING : 308. मुकुन्दमुक्तावली ॥ अथ मुकुन्दमुक्तावलिः लिख्यते ॥ नवजलधरवर्णं चम्पकोद्भासिकर्ण, विकसितनलिनास्यं विस्फुरन्मन्दहास्यम् । कनकरुचिदुकूलं चारुबविचूलं, __कमपि निखिलसारं नौमि गोपीकुमारम् ॥११॥ मुख जितशरदिन्दुः केलिलावण्यसिन्धुः, ___ करविनिहितकन्दुर्वल्लवीप्राणबन्धुः । वपुरुपसृतरेणुः कक्षनिःक्षिप्तवेणु र्वचनवशगधेनुः पातु मां नन्दसूनुः ।।२।। य: परिरक्षितसुरभीलक्षस्तदपि च सुरभीमर्दनदक्षः । मुरलीवादनखुरलोशाली स दिशतु कुशलं तव वनमाली ॥२८॥ शमितनिखिलडिम्बे वेणुपीतोष्ठबिम्बे, हतखलनिकुरम्बे वल्लवीदत्त बुम्बे । भवतु महितनन्दे तत्र वः केलिकन्दे, ___ जगदविरलतुन्दे भक्तिरुर्वी मुकुन्दे ॥२६।। पशुपयुवतिगोष्ठे चुम्बितश्रीमदोष्ठी, स्मरतरलितदृष्टिनिमितानन्दवृष्टिः । नवजलधरनाम्नः पातु वः कृष्णनाम्नो भुवनमधुरवेषा मालिनी मूर्तिरेषा ॥३०॥ इति श्रीमुकुन्दमुक्तावलिः समाप्ता ।। लिखितमिदं पुरोहितश्रीनारायणेन । मिती पौष कृ. ६ शनिवासरे सं० १९८० विक्रमे ता० २६ दिसंबर, १९२३ ई० पु० हरिनारायणपठनार्थम् ॥ COLOPHON : PostColophonic Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy