SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ CLOSING (on f.56) : [ ४ ] स्वात्मैव येन सुखसिन्धुरगाधबोध प्रावि:कृतः करुणया करवैक्रियस्य तन्नाम्नि नम्रमिदमेव मनोस्तु पूजा ॥ झटिति जगतामहस्तूलोद्वहन्न दहनो महान् __दहरकुहरध्वान्तध्वंसन्नयन्नभसो मरिणः । किरणलहरो चान्द्रो चेतश्वको ......। 307. मुकुन्दमाला OPENING : ॥ श्रीकुलशेखरनृपतिविरचिता मुकुन्दमाला लिख्यते ॥ वन्दे मुकुन्दमरविन्ददलायताक्षं, ___कुन्देन्दुशङ्खदशनं शिशुगोपवेषम् । इन्द्रादिदेवगणवन्दितपादपीठं, वृन्दावनालयमहं वसुदेवसूनुम् ॥१॥ जयतु जयतु देवो देवकीनन्दनोऽयं, जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः । जयतु जयतु मेघश्यामल: कोमलाङ्गो, जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥२॥ CLOSING : अयाच्यमक्रेयमयातयाममपाच्यमक्षय्यमदुर्भरं मे। अस्त्येव पाथेयमितः प्रयाणे श्रीकृष्णनामामृतभागधेयम् ॥ ३३ यस्य प्रियौ श्रुतिधरौ कविलोकगीतौ मित्रे द्विजन्मपरिवारशिवावभूताम् । तेनाम्बुजाक्षचरणाम्बुजषट्पदेन राज्ञा कृता स्तुतिरियं कुलशेखरेण ॥३४॥ COLOPHON : इति श्रीकुलशेखरनृपतिविरचिता मुकुन्दमाला समाप्ता । लिखितमिदम् "काव्यमालायाः प्रथमगुच्छकात् पं० केदारनाथकस्यcolophonic : पुस्तकात् पुरोहितहरिनारायणपठनार्थं पुरोहितश्रीनारायणेन जयपुरवास्तव्येन श्रीमन्नृपतिकुलमुकुटमणिश्रीमानमहाराजाधिराजराज्ये। सम्वत् विक्रमीये १९८० पौषकृष्णा २। ता० २५ दिसंबर सन् ईसवी १६२३ । बड़ा दिन । रवि उत्तरायण। Post Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy