SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ [ ३ ] प्रपञ्चमिदं सर्वमिति निर्दिश्य तस्य प्रपञ्चस्यैष प्रात्मेति प्रतिपाद्यते, प्रपञ्चोद्देशेन ब्रह्मात्मकत्वं प्रतिपादितमित्यर्थः । OPENING (ct.): .."पेक्षितत्वाच्च जीवविशेषे पूर्वोक्तब्रह्मात्मकत्वं सामानाधिकरण्येनोप संहृतमैतदात्म्यमित्यत्रात्मशब्दो मृदात्मको घट इतिवत् स्वरूपैक्यपर: स्यात् । तेन तत्त्वमसीत्युपसंहारेऽपि स्वरूपैक्यमेवोक्तं भवति । ऐतदात्म्यमिदं सर्वमित्यत्राचिद्ब्रह्मणोरैक्यं तत्त्वमसीति जीवब्रह्मणोरैक्यं चोक्तमिति नात्रा नुवाद इति शङ्काद्वयमभिप्रेत्याह । CLOSING (w.): एवमेष महाशब्दो मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः। __ शब्दो प"""" ...........|| CLOSING (ct.): आपस्तम्बवचनं व्याचष्टे सर्व इत्यादिना। अङ्गं वपुर्वम पुरं प्रतीकमिति हि नैघण्टुकाः। एवमुभयलिङ्गत्वोभयविभूतिमत्त्वप्रतिपादकवचनविरोधात् वचनं ब्रह्मणस्तिरोधानादिकं न प्रतिपादयतीति हेतोश्च वचनतत्प्रामाण्यादेमिथ्यात्वाभ्युपगमा द]त्र नहि वचनविरोधे न्यायः प्रवर्तत इति परिहा.....। OPENING : 303. भगवन्नामकौमुदो ॥ श्रीगणेशाय नमः ॥ अंहःसंहरदखिलं सकृदुदयादेव सकललोकस्य । तरणिरिव तिमिरजलधि जयति जगन्मङ्गलं हरेर्नाम ॥१॥ कारुण्यामृतनिर्भरः सुरसरिजन्माकरः श्रीवधू___ लीलाब्जं व्रजकामिनीकुचतटोकस्तूरिकास्थासकः । उत्तंसः सुरयोषितां मुनिमनोबश्यौषधीपल्लवो यस्यांघ्रिः सुरबल्लभः स जयति जीपुण्डरी कप्रियः ।।२।। xxx चेतश्चकोरसन्तोषपीयूषाम्बुधिवृद्धये। इयं विस्तार्यते श्रीमद्भगवन्नामकौमुदी ॥८॥ अत्र श्रीमद्भगवन्नाममाहात्म्यप्रतिपादकानि पुराणवचनानि उदाहृत्य विचार्यन्ते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy