SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Post [ २ ] CLOSING : ननु पञ्चसंस्कारवतः सालिग्रामसंस्काराद् द्विज उच्यते। वेदाभ्यासाद् भवेद् विप्रो ब्रह्म जानाति ब्राह्मणः । वैष्णवो वर्णबाह्यः स्यान्नदीबाह्यान्न जाह्नवी। केशवो देवताबाह्या एकादशीव्रतादिके । इति वैष्णवो वर्ण व्यतिरिक्तः पञ्चमो वर्णः ।। COLOPHON : इति श्रीनारायणधर्मसारसंग्रहे पूजाविधानं नामाष्टमोऽध्यायः ॥८॥ समाप्तोऽय पञ्चसंस्कारग्रन्थः । राम ॥ राम ॥ शुभमस्तु ।। संवत् १८३७ चत्रशुदि त्रयोदश्यां शुक्रे श्रीकाश्मीरदेशान्तरेण मया Cclophonic : पण्डितपुण्यजनराजरामेन लिखितं वैष्णव उद्धवदासस्य पठनार्थ इदं पुस्तकं शुभमस्तु । 166. सिद्धोपायः OPENING : ॥ श्रीमते रामानुजाय नमः ॥ प्रपन्नस्याप्रपन्नस्याधिकारिण उपायान्तराणि त्याज्यानीत्युच्यते कथमिति चेत् अथ पातकभीतस्त्वं सर्वभावेन भारत । विमुक्तान्यसमारम्भो नारायणपरो भव ।। इति धर्मदेवतया धर्मपुत्रं प्रतिकर्माद्युपायाख्यपातकनिमित्तकभये जातेऽन्यसमारम्भभूतसर्वोपायान् विहाय नारायणपरस्सन्नुज्जीवेति प्रतिपादनात् । श्रीकृष्णेन 'सर्वधर्मानि'त्युक्तेः । CLOSING : सत् स्वपुरस्कृत्य रहस्यत्रयानुसन्धात्दृन नावकार्य वक्तव्यायोग्यान् इति अज्ञाननाशपूर्वकं भक्तिरूपान्न ज्ञानवतां स्तोतुं समर्थोसत् अस्मदिति अकारादित्वेन उपक्रान्तं शत्(सत्)तथैव अकारश्रीशब्दबहुषु स्थलेषु अवकाशरहितं यथा तथा युक्तं सत् श्रीधराय नम इति माङ्गलिकनामशब्देन सह निगमितत्त्वात् कात्स्र्नेन माङ्गलिकतया स्थितं श्रीमद्वरमुनये नमः । मीती जेठ सुद १० सबंत १९२१ का। Colophonic : 169. वेदान्तसंग्रहः शब्दवाच्यमपि जीवप्रकारं ब्रह्मैवेति सर्वस्य ब्रह्मात्मकत्वं प्रतिज्ञातं तत्त्वमसीतीत्युपसंहृतमेतदुक्तं भवति, ऐतदात्म्यमिदं सर्वमिति चेतनात्वेन Post OPENING(w.) (on f.2) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy