SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ APPENDIX (Extracts from important Manuscripts ) 1. Late Pt. Harinarayana Vidyabhusana Collection 134. न्यायवार्तिकभाष्यम् OPENING : ॥ ॐ श्रीहयग्रीवाय नमः ॥ अथ प्रथमान्तार्थस्य प्राधान्याङ्गीकारे न्यायवार्तिकभाष्यादिविरोधः । तथाहि ते विभक्त्यन्ताः पदमिति गौतमसूत्रे न्यायवार्तिककारोऽप्याह द्वयी विभक्तिः स्वादयस्तिबादयश्च, तत्र स्वाद्यन्तं नाम तिबाद्यन्तमाख्यातम्, अभिधेयस्य क्रियान्तरयोगाद्विशिष्यमाणरूपः शब्दो नाम। यथा ब्राह्मण इति क्रियाकारकसमुदायः कारकसंख्याविशिष्टः क्रियाकालयोगाभिधायि क्रिया प्राधान्यमाख्यातं यथा पचतीति । CLOSING : पचति रूपमित्यादावतिव्याप्तेश्वोभयलक्षणस्यापि। एतेन तिर्थकाल प्रकारकसाध्योपरक्तधात्वर्थमुख्यविशेष्यकबोधजनकत्वं भावाख्यातलक्षणमिति वदन्तः परास्ताश्च त्रेण सप्यतयित्यादावतिव्याप्त श्व। किञ्च नवीनमते साध्यस्वं निष्पाद्यत्वं तदघटितलक्षणमपाक्षीदित्यादावव्याप्तं वर्धितव्यमित्यादावतिव्याप्तं चेति । 164. श्रीनारायणधर्मसारसंग्रहः OPENING : ॥ ॐ श्रीरामाय नमः ॥ ॐ अखण्डं सच्चिदानन्दं सर्वेन्द्रियाद्यगोचरम् । भक्तवत्सलभक्तेशमुत्पन्नं द्रविडेषु यत् ।। श्रीरामानुजं नमस्कृत्य मादिशरणप्रदम् । नारायणपरो नित्यं जीवन्मुक्तः स्वरूपतः ।। ॐ नमो नारायणायेति मन्त्रः सर्वसाधके मन इति भगवद्योषत्स्मरेत् स तद् पो भवति तथा च श्रुतिः यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथितार्थाः प्रकाशन्ते महात्मनः ।। इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy