________________
सं. १६८५ वीशस्थानकतपरास हीरविजयसूरिरास
39
आदिनाथविवाहलउ आर्द्रकुमार रास
उपदेशमाला ऋषभदेवरास
कयवन्नारास क्षेत्र प्रकाशरास जीवंतस्वामिरास
६८
देवस्वरूपरास
पुण्यप्रशंसा
पूजाविधिस
मल्लिनाथरास
वीरसेनरास
व्रतविचाररास
श्राद्धविधिरास
Jain Education International
[ लोकभाषाप्रन्थाः
समय स्वरूपरास
स्थूलभद्र-कोश्यासंवाद
एतदतिरिक्तानि बहूनि स्तुति स्तोत्रादीनि श्रूयन्ते । स्वयं चानेन कविना हीरविजयसूरिरासे स्वकृति परिमाणमित्थं समसूचि 'तवन अठावन चोत्रीस रासो । गीत थुई नमस्कार बहु की चां' मेघदूतसमस्या रूपमिदूतकाव्यस्य प्रणेता विक्रमोऽस्य कविवर्यस्य सहोदर इत्यनुमीयते । सं. १६८६ शनीश्व ( ? नैश्च ) रविक्रमरासः । धर्मसी पृ. ५५ ग्रन्थवस्तु पं० ललितसागर निर्मिते 'शनि (नै) श्वर चोपाई' नामके ग्रन्थे द्रष्टव्यम् ।
1
वैद्यकम् |
आत्मप्रकाशः । आत्मारामः
हिन्दीभाषाग्रन्थः ।
सं. १६६९ जहाङ्गीरसाहियशश्चन्द्रचन्द्रिका । केशवमिश्रः पृ. ४७ लोक( हिन्दी )भाषायामैतिह्यनिबन्धरूपोऽयं ग्रन्थो नान्नैव विज्ञायमानस्वरूपो जहांगीर - साहियशोवर्णजपरो वरीवर्तीति ।
For Private & Personal Use Only
पृ. ५७
www.jainelibrary.org