________________
२०००
त्रुटितपत्रादिपरिचयः
त्रुटितपत्र इत्यव्यक्तपदेन येऽनोपालक्षिता वाऽदिपदेन ये विवक्षितास्तेषु केषाञ्चिद्विषये दलालमहाशयेन निजे पूर्षोल्लेखे (प्रस्ता० पृ. ९-१०) पूर्वसूच्याः (प्रस्ता० पृ. १०) क्रमाकाः समसूच्यन्तातस्तेषां नामादीनि तत उद्धृत्यात्र प्रकटीक्रियन्ते । क्र. ३ (ही. १२८९,१२९०,१२९४)
पत्रसङ्ख्या श्लोकसङ्ख्या सचित्ताचित्तस्वरूपनिर्णयः स्याद्वादमञ्जरी । मल्लिषेणसूरिः २-९८ १५०० आवश्यकबृहद्वृत्तिः
८२-१८८ क्र. १४ (ही. १३४३,१३४६,१३४७,१३५०,१३५३,१३५४,१३५५)
हैमशब्दानुशासनम् । हेमचन्द्राचार्यः १६०-२०३ १४०० प्रभावतीचरित्रम् (सं.)
९-१५० २२०० न्यायकुसुमाञ्जलिः अभयकुमारचरितम् । चन्द्रतिलकोपाध्यायः १-१७२ ४०००
१-११० १८०० विक्रमचरित्रम्
१-७५ १२०० नवनन्दचरित्रम्
१-३५ १००० क्र. १६ (ही. १३४०,१३४४,१३४५,१३४८,१३४९,१३५१) पिण्डनियुक्त्यवचूरिः
१-३० व्याश्रयमहाकाव्यम्
१-१०० २००० जम्बूद्वीपप्रज्ञप्तिटीका
४०-९३ १५०० धर्मसङ्ग्रहवृत्तिः
४८-२३८ २५०० श्रेणिकचरित्रम् (सं.)
१-२० ५०० तपोटमतखण्ड(कुट्ट)नम् । गुण(?जिन)प्रभसूरिः१-५० क्र. १७ (ही. १२९६,१२९७,१२९८,१२९९) गणधरसार्धशतकटीका
१-१७३ ३००० पद्मानन्दाभ्युदयमहाकाव्यम् । (चतुर्विशतिजिनचरितम्)
अमरचन्द्रसूरिः १-१३५ -
३००० सामाचारी (प्रा.) । श्रीचन्द्रसूरिः १-१११ १३००
न्यायकन्दलीटीका क्र. १८ (ही. १३००,१३०१,१३०२)
कालज्ञानम् न्यायप्रवेशटीका । हरिभद्रसूरिः सुभद्राचरित्रम् (सं.)
४३-१०० १५००
४००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org