________________
५० श्लो
[अप्रसिद्ध ५० श्लो. श्रुतस्तवः । जिनदत्तसूरिः २ ३० | ले. सं. ११७१ पट्टावली । जिनले. सं. ११९२ प्रतिक्रमणसूत्रम् २१ ४०० दत्तसूरिः(पाल्हकविः) ४ ४० सप्त स्मरणानि
१० २५० | अजितशान्तिस्तवः । नन्दिषेणसूरिः ६ ५० चतुर्विंशतिजिनस्तुतिः । जिन
ले. सं. १११५(१) अध्यात्मगीता। वल्लभगणिः
६ १२५) जिनदत्तसूरिः
क्र. १५०(२) दर्शिता खरतरपहावली प्राचीनगूर्जरकाव्यसङ्ग्रहे सङ्ग्रहीता सैव सम्भाव्यतेऽत्र ही. स्खलनया ४० गाथा दर्शिताः, किन्तु दशैव दृश्यन्ते । कर्तुर्नाम जिनचन्द्र इति सूचितं तन्न सम्भवति, यतो जिनदत्तसूरिपर्यन्तसूरिवर्णनपरा सं. ११७१ वर्षे लिखितेयं खरतरपहावली, जिनदत्तसूरिशिष्यस्य जिनचन्द्रसूरेस्तु दीक्षाऽऽद्यपि तदनन्तरं क्षमाकल्याणकृतख० पट्टावल्या देरवबुध्यत इति चिन्त्यमेतत् । तपयोगाष्टकम् (?)
क्र. १०५ ले. सं. १२२२ तपश्चरणभेदस्वरूपम् क्र. २४९(५) ले. सं. १२२२ त्रयोदशनवकारस्वरूपफलकुलकम् क्र. २४९(६) पुलाकोद्देशसङ्ग्रहणी
क्र. ३०९(२)
कल्प-मन्त्र-ज्योतिः-शकुनादिग्रन्थाः। ले. सं. १२१५ वीनति (?) जिनवल्लभसूरिः क्र. २४८(२) एतत्प्रान्ते दर्शिता गाथा जिनवल्लभसूरिविरचिते स्वप्माष्टकविचारे दृश्यतेऽतोऽत्रत्यः प्रान्तग्रन्थः स्वमाष्टकविचारनामा, पूर्वग्रन्थश्चान्यो जिनविज्ञप्तिसंज्ञ एवं ग्रन्थद्वयं सम्भाव्यते ।
ले. सं. १४९९ वर्धमानविद्याकल्पः । [सिंहतिलकसूरिः] पृ. ५८ अस्य कर्ता सिंहतिलकसूरिः P. P. १९२९ इत्यत्र दर्शितः । यस्कृतं मन्त्रराजरहस्यमये दर्शितं स एव सिंहतिलकसूरिरयं ज्ञायते ।
सं. १३२२(७) मत्रराजरहस्यम् । सिंहतिलकसूरिः पृ. ५८
अयं सूरियशोदेवसूरिशिष्यविबुधचन्द्रसूरेः शिष्यः। सं. १३२६ वर्षेऽनेन भुवनदीपकवृत्तिर्विर. चितेति चतुर्दशशताब्दीप्रारम्भेऽस्य विद्यमानता स्फुटैव । गणिततिलकवृत्तिरप्येतस्कृता श्रूयते । अस्य देवता प्रसन्नाऽऽसीदित्येतस्कृतग्रन्थप्रान्ताद् ध्वन्यते । सुधानिधिः । यादवसूरिः ।
पृ. ४८ योगविवरणं यावदयं दृश्यते । P. P. ४३५ इत्यत्र 'ताजिकयोगसुधानिधिः' इति नाम्नाऽयं सुचितः । कर्तृविषये न किमपि ज्ञातम् ; नवरं ताजिककौस्तुभोऽनेन निर्मितः श्रूयते ।
शाकुनशास्त्रम् । लावण्यशर्मा पृ. ५० भरद्वाजद्विजसुतोऽयं ग्रन्थकारः कदाऽऽसीदिति नावगतम् ।
१ "किंचि उदाहरणाई बहुजणमिहिगिव्व पू(पु)व्वसूरीहिं ।
एत्थं निर्दि(दं)सियाई एआई इमंमि कालंमि ॥"-P.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org