________________
५१
जैनधर्मकथा-चरितानुयोगः] ध्यायेनाध्यस्याः संस्मरणमकारि । तस्याः प्राकृतकथायास्तु दर्शनं न कुत्रचिद् भवति, तस्साररूपकाव्यदर्शनेनापि सन्तुच्यते । सारकर्ता जिनरत्राचार्योऽप्यतीव विद्वान् प्रतिभाति, सं. १३०७ वर्षे प्राकृतथ्याश्रयवृत्तिविनिर्माता पूर्णकलशगणिरस्य निकटेऽधीतवान् । अग्रे उपलक्ष्यमानलक्ष्मीतिलकोपाध्यायेनाप्यस्य पार्थेऽधीतम् । अनेन जिनरत्नाचार्यसमयस्त्रयोदशशताब्द्युत्तरार्धरूपः स्फुटमवगम्यते । एतद्ग्रन्थरचनाऽपि त्रयोदशशताब्धन्तरूपा विज्ञायते ।
[सं. १३११] प्रत्येकबुद्धचरित्रम् । लक्ष्मीतिलकः क्र. २०३ ___ करकण्ड-द्विमुख-नमि-नग्गतिनाम्नां चतुर्णा प्रत्येकबुद्धमहाराजर्षीणां चरितरूपं जिनलक्षयकं सप्तदशसर्गात्मकमेतत् महाकाव्यं वर्तते । तत्प्रान्तपत्रे 'रुद्राग्नीन्दुशरत्' इति दर्शनादस्य रचना सं. १३११ वर्षे सूच्यते । अयं कविर्जिनपतिसूरिपट्टभूषणजिनेश्वरसूरेः शिष्यः, पूर्णकलशगण्यादीनां च सतीर्थ्यः । सं. १३०७ वर्षे पूर्णकलशगणिकृता प्राकृतयाश्रयवृत्तिरनेन संशोधिता। अभयतिलकोपाध्यायेन न्यायशास्त्राद्यध्ययनमस्यैव विदुषः पार्श्वेऽकारि । सं. १३१२ वर्षे भभयतिलकोपाध्यायकृता सं. द्याश्रयवृत्तिायालङ्काराख्या पञ्चप्रस्थानन्यायतर्कविषमपदव्याख्या
"नासिद्धं न विपक्षगामि च न वा नैकान्तिकं साधनं
येषां सत्प्रतिपक्षकं न विषये सौवेऽपि नो बाधितम् । जात्युद्भावन-निग्रह-च्छलपरव्याघातविश्राणकं
दृष्ट्वा यानपरे श्रयन्ति समितौ धीरा बताज्ञापराः ॥ दत्तो मुदा तैर्जिनरत्नसूरिक्षमाधिपैर्बोधमणिप्रदीपः ।
श्रीप्राकृतद्याश्रयगेहगर्भस्थितं य आदर्शयदर्थजातम् ॥"-प्रा. द्या. वृत्तिप्र० २ "तस्य श्रीजिनरत्नसूरिचरणाम्भोजान्तिकेऽधीतिनः
श्रीलक्ष्मीतिलकाभिषेकनृपते नार्थरनैझलत् ।"-न्यायालङ्कारटीका ३ 'सूरिजिनरत्न इह बुद्धिसागरसुधीरमरकीर्तिः कविः पूर्णकलशो बुधः । ज्ञौ प्रबोधेन्दुगणि-लक्ष्मितिलकौ प्रमोदादिमूर्त्यादयो यद्विनेयोत्तमाः ॥'
-सं० द्याश्रयवृत्तिप्र० ४ "साहित्य-तांगम-शब्दविद्याशाणानिशातीकृतबुद्धिधारः।
चिच्छेद लक्ष्मीतिलको गणिर्मे सब्रह्मचारी स्खलितोक्तिवल्लीः ॥"-प्राकृतद्याश्रयवृत्तिप्र० ५ 'चिन्तारत्नमथाप्य लक्ष्मीतिलकोपाध्यायगीःवर्गवीम् ।' 'श्रीलक्ष्मीतिलको मुदेऽस्तु भगवान् श्रीन्यायतूर्याग्रिमा
ध्याये भूमिगृहे स्थितानपि रहस्यार्थान् ममाद्योतयत् । श्रेयःस्नेहभराक्षपो न च मनाकम्पोऽपि दुर्वादिवाग्
वातैरव्ययसदृशः खलु नवो यद्गीःप्रदीपोदयः ॥-न्याया० (पृ. ४७) ६ "आनाती सर्व विद्याखविकलकविताकेलिकेलीनिवासः
कीर्त्याऽन्धेः पारदृश्वा त्रिभुवनजनतोपक्रियाखात्तदीक्षः । .निःशेषग्रन्थसाथै मम गुरुरिह तु द्याश्रयेऽतिप्रकामं टीकामेतां स लक्ष्मीतिलककविरविः शोधयामास सम्यक ॥"
-द्याश्रयवृत्तिप्र. अभयतिलकगणिः । ७ प्राक् संहत्य सुरासुरेण जलधिं व्यालोब्य हेमाद्रिणो
द्भूतं सारमुपाददे स्वयमहो एकांगमल्लस्तु यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org