SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४६ [भप्रसिद्ध [सं. ११६० ] शान्तिनाथचरित्रम् । देवचन्द्रसूरिः क्र. ९७ [P.P. ५।७२] प्राकृतभाषायां द्वादशसहस्त्रश्लोकप्रमाणमेतत् । नापरं शान्तिचरितमेताहगू बृहद् दृष्टिगोचरीक्रियते । ग्रन्थकारोऽयं पूर्णतल्लगच्छीययशोभद्रसूरि-प्रद्युम्नसूरि-गुणसेनसूरेः शिष्यः, सुप्रसिद्धहेमचन्द्राचार्यस्य च गुरुः। हेमसूरिः, सं. १२९४ वर्षे श्रीचन्द्रसूरिः, सं. १२४१ वर्षे सोमप्रभाचार्योऽन्येऽपि चैनं निजनिजग्रन्थे स्मृतवन्तः । मुंनिदेवसूरिकृतं सं० शान्तिचरितमस्यैव संक्षिप्तस्वरूपम् । ग्रन्थकारस्यान्या कृतिः स्थानकवृत्तिर्वर्तते, तदतिरिक्ता नाथावध्युपलब्धा । [सं. ११६१] पृथ्वीचन्द्रचरित्रम् । शान्तिसूरिः क्र. १४६ [P. P. ५।११७] ले. सं. १२२५ । 'अस्य कर्ता नेमिचन्द्रसूरिः, रचना च सं. ११३१ वर्षे' इति ही. श्रीधरभाण्डारकरेण च S. २१२७ इत्यत्र प्रादर्शि; किन्तु भ्रान्तिरिय प्रतिभाति यतो प्रन्थकर्ता शान्तिसूरिः, रचना च वीरनि. सं. १६३१=वि. सं. ११६१ वर्षे इति अन्र्थप्रान्तेऽन्यत्र च १ 'शान्तिचरितं प्रा० गद्यपद्यमयं ११६० वर्षे हेमसूरिगुरुदेवचन्द्रसूरीयम् ___१२१००-६० २ "कृला स्थानकवृत्ति-शान्तिचरिते प्राप्तः प्रसिद्धिं परां सूरि रितपःप्रभाववसतिः श्रीदेवचन्द्रोऽभवत् ॥ आचार्यों हेमचन्द्रोऽभूत् तत्पादाम्भोजषट्पदः । तत्प्रसादादधिगतज्ञानसम्पन्महोदयः ॥"-त्रि.श. पु. प्र. ३ जिणसंतिचरित्तामयपीणियनरदेवपाणिनिवहेण । सिरिदेवचंदगुरुणा स दुद्धसिंधू धुवं विजिओ ॥-सनत्कुमारचरिते ४ "कयसुकयकुमुयबोहा चउर-बठरप्पमोयसंजणणी । संतिजिणचरित्तकहा जुण्ह व्व वियंभिआ जत्तो ॥"-कु. १ प्रस्तावे ५ "वन्दे श्रीदेवचन्द्रं तं यत्कृतं प्राकृतं बृहत् । श्रीशान्तिवृत्तं संक्षिप्य संस्कृतं क्रियते मया ॥ अमानं महिमानं कस्तस्य स्तोतु गणेशितुः । शिष्यो यस्योदितो हेमचन्द्रसूरिजगद्गुरुः ॥"-शान्तिनाथचरिते मुनिदेवसूरिः। इगतीसाहियसोलससएहिं वासाण निव्वुए वीरे। कत्तियचरमतिहीए कित्तिय रिक्खे परिसमत्तं ॥ जो सव्वदेवमुणिपुंगवदिक्खिएहिं साहित-तक-समएसु सुसिक्खिएहिं । संपाविओ वरपयं सिरिचंदसूरिपुज्जेहिं पक्खमुवगम्म गुणेसु भूरि ॥ संवेगंबुनिवा(या)णं एवं सिरिसंतिसूरिणा तेण । वजरियं वरचरियं मुणिचंदविणेयवयणाओ॥ P. P. ५।११७ ७ 'सिरिसंतिसूरिवाणी विलासिणी विविहभंगभावेहिं । पुहवीचंदसुरंगे रंजइ हिययाइ नचंती ॥'-सनत्कुमारचरिते श्रीचन्द्रसूरिः । 'वादीन्द्रः कविपुङ्गवैकतिलकः साक्षात् त्रिलोकीसरः- क्रोडक्रीडदशेषसज्जनमहो चारित्रिचूडामणिः । नन्द्यादद्भुतभाजनं स भगवान् श्रीशान्तिसूरिप्रभुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy