SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ जैनधर्मकथाचरितानुयोगः] धरा सङ्कीर्णकथाऽत्र प्रतिपादिता । यथप्यत्र प्राकृतभाषाया मुख्यता तथापि संस्कृतापभ्रंशपिशाचीभाषायामपि वर्णनं क्वचिकचिनिबद्धम् । अस्याः कथायाः . संक्षेपः संस्कृतभाषायां वि० चतुर्दशशताब्दीप्रारम्भे परमानन्दसूरिशिष्यरत्नप्रभसूरिणा विरचितः, स च आत्मा. नन्दसभाह्वया संस्थया मुद्रापितः । कथास्वरूपं तत्रैव द्रष्टव्यम्, तत्प्रस्तावनायां चास्याः प्रारम्भप्रान्तभाग उद्धृतोऽतो नात्रावतार्यते । प्रन्थकारः स्वकीयमुद्योतन इत्यपरनाम, 'तत्त्वाचार्य इति गुरोर्नाम च प्रादर्शयत् । ही. S. २।२८ इत्यत्र चास्याः कर्ता हरिभद्रसूरिनिर्दिष्टो न सम्यग। वीरभद्राचार्य-हरिभद्रौ तु स्वविद्यागुरुत्वेन वर्णितावनेन ग्रन्धका । अयं कविः पादलिप्तशातवाहन-षट्पर्णक-वाल्मिकि(?)-बाण-विमलाङ्क-देवगुप्त-प्रभञ्जन-भवविरह( हरिभद्र) प्रभृतिपूर्वकवीनसार्षीत् । सुप्रसिद्धहेमचन्द्रसूरिगुरुदेवचन्द्रसूरिः सरति स्मैनं प्रैन्थकारम् । [सं. ९२५] ले. सं. १२२७ महापुरिसचरियम् । शीलाचार्यः क्र. ३११ भन्न चतुःपञ्चाशन्महापुरुषाणां चरितं प्राकृतभाषायां वर्ततेऽतोऽस्य चिउप्पसमहापुरिसचरियं' इत्यपि नाम विलोक्यते । चरितवस्तु हेमचन्द्रसूरीयत्रिषष्टिशलाकापुरुषचरिते दर्शितं तदेव । अयं १ सीसेण तस्स एसा हिरिदेवी दिनदसणमणेण । रइया कुवलयमाला विलसिरदक्खिन्नइंधेण ॥ राया खत्तियाणं वंसे जाओ बडेसरो नाम । तस्सुजोयणनामो तनओ अह विरइया तेण ॥ कृतिः श्रीश्वेतपटनाथमुनेर्दाक्षिण्यलाञ्छनस्योद्योतनसूरेः । - कुवलयमाला. दाक्षिण्यचिह्नमुनिपेन विनिर्मिता या प्राक प्राकृता विबुधमानसराजहंसी। तां संस्कृतेन वचसा रचयामि चम्पूं __ सद्यः प्रसद्य सुधियः प्रविलोकयन्तु ॥-रत्नप्रभसूरिः । २ दिनजहिच्छियफलओ बहुकित्तीकुसुमरेहिरामोओ। आयरियवीरभद्दो अवावरो कप्परुक्खो व्व ॥ सो सिद्धतम्मि गुरू पमाणनाएण जस्स हरिभद्दो । बहुगन्थसत्थवित्थरपयड[ सम्मत्तसुअ ]सच्चत्थो ॥-कुवलयमाला. ३ 'दक्खिन्नइंधसूरिं नमामि वरवण्णभासिया सगुणा । कुवलयमाल व्व म(सु)हाकुवलयमालाकहा जस्स ॥' -शान्तिनाथचरितप्रारम्भे । P. P. ५।७३ ४ 'महापुरुषचरित्रं प्रा. मु. शलाकापुरुषवृत्तवाच्यं ९२५ वर्षे शीलाचार्यैः कृतम् १००००-६० ५ चउप्पण्णमहापुरिसाण एत्थ चरियं समप्पए एयं । सुयदेवयाए पयकमलकंतिसोहाणुहावेण ॥-महा० H. P. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy