SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ जैनोपदेशग्रन्थाः ] ३९ [वृ. सं. ११६५] नवपदप्रकरणबृहद्वृत्तिः । [ यशोदेव उपाध्यायः] क्र. ५६ [P. P. ५।४०; A. ९।१३२] मूलं देवगुप्तसूरिकृतम् , संक्षिप्ता वृत्तिरपि तेनैव विहिने त्यत्र (पृ. ७) सूचितम् । अस्याश्च बृहत्तेः कर्तुर्नाम-समयादि नात्रोपलभ्यते, तथाप्यन्यतो विज्ञायते । येन सं. ११७४ वर्षे नवतस्वविवरणम्, सं. ११७८ वर्षे चन्द्रप्रभचरितम् इत्यादयो ग्रन्था विहिताः, यस्य च पार्श्वे सं. १९९२ वर्षे क्षेत्रसमासवृत्तिकर्ता सिद्धसूरिरधीतवान् । स एवोपकेशगच्छीय देवगुप्तसूरिशिष्यः पूर्व धनदेवनामोपाध्यायपदानन्तरं च यशोदेवनामधेयोऽस्याः कर्ता । अस्या रचनाऽणहिल्लपाटकपुरे उपकेशीयवीरजिनमन्दिरे समजनि, यत्र चानेनान्याऽपि पूर्वदर्शिता कृतिः कृता। [वृ. सं. ११७०] भवभावनावृत्तिः । मलधारिहेमचन्द्रः क्र. २४६,२९५ ___ P. P. १७८,९६' इत्यत्रास्या मूलं सूचितम् । P. P. ३।१५५' इत्यत्र तदन्थकर्तृप्रशस्तिश्च प्रदर्शिता । अनेन सूरिवर्येण सं. ११७५ वर्षे विरचिताया विशेषावश्यकवृत्तेः प्रान्ते खग्रन्थसूचनायां सवृत्तिकस्यास्यापि नाम समसूचि । सं. ११९१ वर्षे उपदेशमालावृत्तिकर्ता विजयसिंहसूरिः, सं. ११९३ वर्षे मुनिसुव्रतचरित्रकर्ता श्रीचन्द्रसूरिश्चास्यैव शिष्यौ स्वस्वन. न्यप्रशस्तावपि संसूचयामालतुरेतद्वन्थान् , वर्णयामासतुश्च सिद्धराजादिराजकसस्कृतस्यैतस्य सूरिवर्यस्यावितथगुणानिति तत्रैव (P. P. ५।१३,९०,९६) विशेषतो द्रष्टव्यम् । "संवेगरंगशालासुरभिः सुरविटपिकुसुममालेव । शुचिसरसाऽमरसरिदिव यस्य कृतिर्जयति कीर्तिरिव ॥" -सङ्घपुरमन्दिरशिलालेखः । "तस्याभूतां शिष्यौ तत्प्रथमः सूरिराजजिनचन्द्रः । संवेगरंगशाला व्यधित कथा यो रसविशालाम् ॥ बृहन्नमस्कारफलं श्रोतृलोकसुधाप्रपाम् । चक्रे क्षपकशिक्षां च यः संवेगविवृद्धये ॥" -अभयकुमारचरित्रे चन्द्रतिलकोपाध्यायः । "ततः श्रीजिनचन्द्राख्यो बभूव मुनिपुङ्गवः। संवेगरंगशालां यश्चकार च बभार च॥"राजगृहशिलालेखे भुवनहितोपाध्यायः। , 'एतस्कथाविस्तरस्तु, अस्मत्प्रपश्चितनवपदवृत्तेरेवावगन्तव्यः ।' -नवतत्त्वविवरणे (पृ. ५५) यशोदेवोपाध्यायः । "उपाध्यायो यशोदेवो धनदेवाद्यनामकः । जडोऽपि धाय॒तश्चक्रे वृत्तिमेतां सविस्तराम् ॥ एकादशशतसङ्ख्येष्वन्देष्वधिकेषु पञ्चषष्ट्येयम् । अणहिल्लपाटकपुरे सिद्धोकेशीयवीरजिनभवने ॥" -नवपदवृत्तिप्र० P., A. ९।१३२ 'नवपदवृत्तिः ११६५ वर्षे यशोदेवोपाध्यायकृता ९५००।-बृ० २ "गुरुभ्रातृयशोदेवोपाध्यायज्ञातशास्त्रार्थः ।"-क्षेत्रसमासवृत्तौ सिद्धसूरिः। ३ 'भवभावनावृत्तिः सूत्रकृन्मलधारिहेमचन्द्रीया ११७० वर्षे १३०००।-वृ० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy