SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३८ [ अप्रसिद्ध ० प्राचीनगूर्जर काव्य सङ्ग्रहे मुद्रिताया भिन्नाभिना वेयमिति प्रतिदर्शनं विना निर्णेतुमशक्यम् । आराधनाकुलकादिप्रकरण पुस्तिका क्र. १९९ अभयदेवसूरिकृतमाराधनाकुलकं 'P. P. १८४' इत्यत्र दर्शितं तदेव सम्भाव्यते, किन्त्वन्ये के ग्रन्था इति विज्ञातुं न साधनम् । उपदेशकुलकम् ले. सं. ११६९ क्र. २८० (३) 'P. P. ३।१०' इत्यत्र दर्शितं तदेवैतदथवाऽन्यदिति न ज्ञायते । जीवोपदेशपञ्चाशिका क्र. २८० (२) ले. सं. ११६९ इयं जिनचन्द्रसूरिकृता सम्भाव्यते । 9 [सं. ११२५] ले. सं. १२०७ संवेगरङ्गशाला । जिनचन्द्रसूरिः क्र. १८३ आराधनेत्यपराह्णेयं नवाङ्गवृत्तिकाराभेयदेवसूरेरभ्यर्थनया विरचिता । विरचयिता चायं जिनेश्वरसूरेर्मुख्यः शिष्योऽभयदेवसूरेश्व वृद्धसतीर्थ्यः । पाश्चात्यैरनेकैर्ग्रन्थकारैरस्याः कृतेः संस्मरणमकारि । अयं ग्रन्थः खरतरगच्छीयसंस्थया मुद्राप्यत इति श्रूयते । S. २।२८ इत्यत्र ले. सं. १२०३ दर्शितः । अत्रैव वटपद्मकेऽस्य लेखनमिति प्रान्ते सूचितम् । १ " विक्कम निवकालाओ समइकंतेसु वरिसाण । एक्कारससु सएसु पणवीसस महिएसु ॥ निप्पत्ति संपत्ता एसाराहण त्ति फुडपायडपयत्था । " - संवेगरंगशालाम० C. 'संवेगरङ्गशाला ११२५ वर्षे नवाङ्गाभय देववृद्धभ्रातृजिनचन्द्रीया १००५३' बृ० २ " सिरिअभयदेवसूरित्ति पत्तकित्ती परं भवणे । जेण कुबोहमहारिउ विहम्ममाणस्स नरवइस्सेव । सुयधम्मस्स दत्तं निव्वत्तिय मंगवित्ती हिं ॥ तस्स भत्थणवसओ सिरिजिणचंदमुणिवरेण इमाण । मालागारेण व उच्चिणिवु ( उण) वरवयणकुसुमाई ॥ मूलसुकाणणओ गुंथिता निययमइगुणेण दढं । विवित्थ सोरभभरा निम्म वियाराहणामाला || C. ३ " संवेगरंगसाला न केवलं कव्वविरयणा जेण । भव्वजण विम्यकरी विहिया संजमपवित्ती वि ॥" - महावीरचरिते गुणचन्द्रगणिः । "संवेगरंगसाला विसालसालोवमा कया जेण । रागाइवेरिभयभीयभव्वजण रक्खण निमित्तं ॥” - गणधर सार्धशतके जिनदत्तसूरिः । " नर्तयितुं संवेगं पुनर्नृणां लुप्तनृत्यमिव कलिना । संवेगरङ्गशाला येन विशाला व्यरचि रुचिरा ॥ " - पंञ्चलिङ्गी विवरणे जिनपतिसूरिः । "पश्चाजिनचन्द्रसूरिवर आसीद् यस्याष्टादश नाममालाः सूत्रतोऽर्थतश्च मनस्यासन् सर्वशास्त्रविदः । येनाष्टा ( ?, दशसहस्रप्रमाणा संवेगरङ्गशाला मोक्षप्रासादपदवी भव्यजन्तूनां कृता । येन जावालिपुरे दू ( ? ) तेन श्रावकाणामग्रे व्याख्यानं 'चीवंदणमावस्सय' इत्यादिगाथायाः कुर्वता सिद्धान्तसंवादाः कथितास्ते सर्वे सुशिष्येण लिखिताः शतत्रयप्रमाणो दिनचर्याप्रन्थः श्राद्धानामुपकारी जातः ॥" - गणधरसार्धशतकवृत्तौ सुमतिगणिः H. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy