________________
३२
[ अप्रसिद्ध ० विरचिता हैमसं० द्व्याश्रयस्य वृत्तिरत्र दर्शिता । सं. १३१२ वर्षेऽनेन चेन्द्र तिलकोपाध्यायस्याभयकुमारचरित्रं संशोधितम् । उपदेशमालाबृहद्वृत्तिप्रान्ते प्रशस्तिश्चैतेन विनिर्मिताsत्र (पृ. ३६ ) सूचिता । अस्या व्याख्यायाः संशोधको लक्ष्मी तिलकोपाध्यायोऽस्य विद्यागुरुः, जिनेश्वरसूरिश्वास्य दीक्षागुरुरिति सूचितमेतत्प्रान्ते ।
वैशेषिकग्रन्थाः ।
पदार्थधर्मव्याख्या
क्र. ९६
व्याख्यातुर्नाम नोपलभ्यते । कन्दली - किरणावलीभ्यां भिनेयं कदाचिद् व्योमशिवाचार्यकृता व्योममतिः सम्भवेत् ।
वैशेषिकवृत्तिः । चन्द्रानन्दः
पु. ४५
न्यायकन्दली टिप्पनम् । नरचन्द्रसूरिः क्र. १९ (१)
टिप्पकारोऽयं जैनाचार्यो हर्षपुरीयगच्छीयमलधारिदेवप्रभसूरिशिष्य त्रयोदशशत ब्युत्तरार्धे विद्यमान आसीत् । सुप्रसिद्धमत्रिवस्तुपालस्याभ्यर्थनयाऽनेन कथारत्नसागरो निर्मितः । एतद्व्यतिरिक्का नराघव टिप्पनम्, ज्योतिःसारः, प्राकृतदीपिका ( प्रबोधः ) इत्याद्या एतदीया अनल्पग्रन्थास्तत्तच्छास्त्रेष्वस्य वैदुष्य मुद्बोधयन्ति । सं. १२७१ वर्षेऽस्यैवादेशात् पं० गुणवल्लभेन समर्थिता व्याकरणचतुष्कावचूरिरत्र (पृ. ३६) प्रदर्शिता । देवप्रभसूरीयं पाण्डवचरित्रम्, उदयप्रभसूरीयं धर्माभ्युदय काव्यं चानेन संशोधितम् । सं. १२८८ वर्षे प्रस्तुतसूरिरचितानि प्रशस्तिरूपाणि वस्तुपालस्तुतिकाव्यानि गिरिनारगिरौ शिलालेखे वर्तन्ते । मं. वस्तुपालप्रार्थनयाऽलङ्कार महोदधिविरचयिता नरेन्द्रप्रभसूरिरस्य शिष्यः ।
द्रव्य (?) प्रकाशः ! रामचन्द्रः
पृ. ५२
ग्रन्थस्य नाम सम्यग् नावगम्यते, तथापि वैशेषिकन्यायानुसारीति प्रतिभाति । अभिधेयाभिधायक सूचक लोकोत्तरार्धे प्रकाश इत्येतावदेव नाम दृश्यते ।
द्रव्यप्रच्छकः (?) | रामचन्द्रः
अयमपि पूर्ववद् वैशेषिकमतानुसारी स्फुटसंज्ञाविहीनः ।
साङ्ख्यग्रन्थः ।
साङ्ख्यसप्ततिवृत्तिः (माठरवृत्ति: ? ) क्र. ९३ (२) माठरवृत्तिस्तु साम्प्रतं मुद्रिता, तस्याश्च प्रमाणं न महद् इयं तु महती; इत्यत इयं काचिदन्याऽन्यकृता सम्भवेत् ।
"
१ "व्याश्रयटीकाकारी द्विव्याकरणः सुदृष्टसाहित्यः । सुकविरभय तिलकगणिश्वाशोधयतामिदं शास्त्रम् ॥'
,"
२ " व्योमशिवाचार्यकृता टीका व्योममतिर्मता ।
— अभयकुमारचरित्रे चन्द्र तिलकोपाध्यायः ।
पृ. ५२
सा स्यान्नव सहस्राणि ×××× ॥” – षड्दर्शनसमुच्चये राजशेखरसूरिः ।
३ "टिप्पनमनर्घ राघवशास्त्रे किल टिप्पनं च कन्दल्याम् ।
सारं ज्योतिषमदृभद् यः प्राकृतदीपिकामपि च ॥"
Jain Education International
-- न्यायकन्दली पञ्जिकायां राजशेखरसूरिः ।
४ 'क्रियते रामचन्द्रेण प्रकाशोऽयं बुधप्रियः । पृथक् पत्रे
For Private & Personal Use Only
www.jainelibrary.org