________________
देशवैकालिकचूर्णिः दशवैकालिकटीका । सुमतिगणि: (?सूरिः)
ओघनियुक्तिभाष्यम्
२२
(२)
क्र. २५४(२),२७१
क्र. १६०
इयं हारिभद्रीय दशवैका लिकानुयोगात् पृथकृता सूत्रव्याख्या । वृत्तिकारोऽयं सुमतिसूरिः स्वं वाचकशिष्यत्वेन निर्दिशति स्म । सं. ११८८ वर्षे लिखिताऽस्याः प्रतिः पत्तने वर्ततेऽतोऽस्य सूरिवर्यस्य प्राचीनता प्रतीयते ।
देशवैकालिकटीका । तिलकाचार्य:
क्र. १३२(१) [ P. P. ३ | ४९;५/६५ ] टीकाकारोऽयं चन्द्रगच्छीय चन्द्रप्रभसूरि सन्तानी यशिवप्रभसूरेः शिष्यस्त्रयोदशशताब्या उत्तराधे विद्यमान आसीद् यन्थाः पूर्व (पृ. २० ) दर्शिताः ।
(३)
क्र. १४४ (१)
अन्यत्र दुष्प्रापमेतत् ।
(४)
पिण्डनिर्युक्तिविवरणम् ( ० लैघुवृत्तिः ) पिण्डनिर्युक्तिर्वृत्तिः ( शिष्यहिता )
(५)
ले. सं. १२२६ नन्दी [ टीका ] दुर्गपदव्याख्या | श्रीचन्द्रसूरिः क्र. २०१ [P.P.५/२०२]
[ अप्रसिद्ध ०
(६)
अनुयोगद्वार चूर्णिः । [ जिनदासँगणिमहत्तरः ] क्र. १४४ ( २ ) [P. P. ३।१८५ ] अनुयोगद्वारटीका । हरिभद्रसूरिः
क्र.
१९२ (२)
इयं लघुवृतिसंशिता दुर्लभा ।
क्र. २७२,३१७(२)
क्र. ८०
१ 'दश० चूर्णिः ७०००,७९७० ।'—बृ०
२ ' दश० लघुवृहद्वृत्त्युद्धाररूपा सुमतिसूरीया २६०० | बृ०
३ 'दश० वृत्तिः श्रीतिलकीया नेमिचरित्रगर्भा ७००० ।- बृ०
४ 'ओ० भाष्यम् ३००० नास्ति ।'- बृ०
५ 'पिं० वृत्तिर्नास्ति ४००० । लघुवृत्तिराद्या तत्रायानि १३५० हारिभद्राणि, शेषाणि
तु १७५० देवाचार्य शिष्य वीराचार्यकृतानि ३१०० । —बृ०
६ नं० लघुवृत्तिर्नास्ति २३०० प्रमाणा । टिप्पनकं
७ 'अ० चूणिर्जेिनदास महत्तरीया २२६५ ।' - बृ० ८ 'भ० लघुवृत्तिर्नास्ति ।' – बृ०
Jain Education International
For Private & Personal Use Only
श्रीचन्द्रीय मायावृत्तिसत्कम् ३३०० ।'–बृ०
www.jainelibrary.org