________________
जैन सिद्धान्तप्रन्थाः ]
उत्तराध्ययनचूर्णिः
चूर्णिकारो गोवालियम हप्तरशिष्य इत्यन्यत्र प्रतिपादितम् ।
२
[ सं . ११२९] उत्तराध्ययनटीका ( सुखबोधा ) । नेमिचन्द्रसूरिः
२३
(७)
क्र. १०२ (२), १८७,३४४
टीकाकारोऽयं सूरिव वड ( बृहदू ) गच्छीयोद्योतन सूरिशिष्याम्र देवोपाध्यायस्य शिष्यो देवेन्द्रगेण्यपराह्नः । महावीरचरियनाम्नी यस्य कृतिः सं. ११३९ वर्षे निष्पन्ना प्रसिद्धा । इतराप्याख्यानमणिकोश - रतचूडचरितादिकाऽन्यत्र ( P. P. ३८० ) प्रादर्शि ।
इयं नान्यत्रोपकम्पते ।
छेदसूत्र - व्याख्याप्रन्थाः ।
( १ )
निशीथम्
क्र. २४३ (२) [P. P. १८८ ]
निशीथभाष्यम्
क्र. २०८,२३० [ P. P. ५1१०० ] क्र. ४४,१०१
निशीथचूर्णिः
चूर्णिकृत्वेन जिनदासमहत्तरस्य प्रसिद्धिः । शकसं. ५९८ = वि. सं. ७३३ वर्षे समाप्ताऽस्य महत्तरल मन्धब्बबनचूर्णिरूपकम्यतेऽतो वैक्रमाष्टमशताब्दीपूर्वार्धेऽस्य सत्ता सम्भाव्यते ।
निशीथचूर्णि: ( प्रथमखण्ड: )
बृहत्कल्पसूत्रम् बृहत्कल्पभाष्यम्
क्र. २७०
(२)
मैहानिशीथम् क्र. २४५ (२), पृ. ५१ [P. P. १ ८७; A. १०/१० ]
महानिशीथचूर्णिः
क्र. ६०,२४५ (१)
Jain Education International
) } क्र. ३९८
( क्र. २०७ [P. P.५/१०१]
(३)
क्र. २४० (१) [ A. ९/२०६]
क्र. ४१,२४० (२) [ P. P. ४ । १५३ ]
१ 'उ० चूर्णिर्गोवालिया महत्तर शिष्यकृता ५९००, ५८५० ।' –बृ०
२ ' उ० लघुवृत्तिः ११२९ वर्षे देवेन्द्रगण्यपरनामश्रीनेमिचन्द्रसूरीया ससूत्रा
१४००० ।'—बृ०
३ 'निशीथसूत्रं विंशोद्देशमयम् ८१२,९५० । ०
४ 'नि० भाष्यम् ७००० । बृ०
५ ' महानिशीथसूत्रं लघुमध्यमवृहद्वाचनम् ३५००, ४२००, ४५४४ । 'बृ
६ ' कल्पसूत्रं षडुद्देशमयम् ४७३ । ' - बृ०
७ क० बृहदुभाष्यम् १२००० ।– बृ०
For Private & Personal Use Only
www.jainelibrary.org