SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्तप्रन्थाः ] उत्तराध्ययनचूर्णिः चूर्णिकारो गोवालियम हप्तरशिष्य इत्यन्यत्र प्रतिपादितम् । २ [ सं . ११२९] उत्तराध्ययनटीका ( सुखबोधा ) । नेमिचन्द्रसूरिः २३ (७) क्र. १०२ (२), १८७,३४४ टीकाकारोऽयं सूरिव वड ( बृहदू ) गच्छीयोद्योतन सूरिशिष्याम्र देवोपाध्यायस्य शिष्यो देवेन्द्रगेण्यपराह्नः । महावीरचरियनाम्नी यस्य कृतिः सं. ११३९ वर्षे निष्पन्ना प्रसिद्धा । इतराप्याख्यानमणिकोश - रतचूडचरितादिकाऽन्यत्र ( P. P. ३८० ) प्रादर्शि । इयं नान्यत्रोपकम्पते । छेदसूत्र - व्याख्याप्रन्थाः । ( १ ) निशीथम् क्र. २४३ (२) [P. P. १८८ ] निशीथभाष्यम् क्र. २०८,२३० [ P. P. ५1१०० ] क्र. ४४,१०१ निशीथचूर्णिः चूर्णिकृत्वेन जिनदासमहत्तरस्य प्रसिद्धिः । शकसं. ५९८ = वि. सं. ७३३ वर्षे समाप्ताऽस्य महत्तरल मन्धब्बबनचूर्णिरूपकम्यतेऽतो वैक्रमाष्टमशताब्दीपूर्वार्धेऽस्य सत्ता सम्भाव्यते । निशीथचूर्णि: ( प्रथमखण्ड: ) बृहत्कल्पसूत्रम् बृहत्कल्पभाष्यम् क्र. २७० (२) मैहानिशीथम् क्र. २४५ (२), पृ. ५१ [P. P. १ ८७; A. १०/१० ] महानिशीथचूर्णिः क्र. ६०,२४५ (१) Jain Education International ) } क्र. ३९८ ( क्र. २०७ [P. P.५/१०१] (३) क्र. २४० (१) [ A. ९/२०६] क्र. ४१,२४० (२) [ P. P. ४ । १५३ ] १ 'उ० चूर्णिर्गोवालिया महत्तर शिष्यकृता ५९००, ५८५० ।' –बृ० २ ' उ० लघुवृत्तिः ११२९ वर्षे देवेन्द्रगण्यपरनामश्रीनेमिचन्द्रसूरीया ससूत्रा १४००० ।'—बृ० ३ 'निशीथसूत्रं विंशोद्देशमयम् ८१२,९५० । ० ४ 'नि० भाष्यम् ७००० । बृ० ५ ' महानिशीथसूत्रं लघुमध्यमवृहद्वाचनम् ३५००, ४२००, ४५४४ । 'बृ ६ ' कल्पसूत्रं षडुद्देशमयम् ४७३ । ' - बृ० ७ क० बृहदुभाष्यम् १२००० ।– बृ० For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy