SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तग्रन्थाः ] इयमावश्यकवृहद्वृत्तिगताऽथवा तिलकाचार्य-जिनप्रभाचार्यादिविहितेति स्फुटं नैव ज्ञायते । ____ पाक्षिकप्रतिक्रमण(?सूत्र)चूर्णिः क्र. १७०(३) [वृ. सं. १२२२] श्रावकप्रतिक्रमणसूत्रवृत्तिः । श्रीचन्द्रसूरिः क्र. ४७(२) __ अयं वृत्तिकारश्चन्द्रकुलोद्भवशीलभद्रसूरिशिष्यधनेश्वरसूरेः शिष्यः, यस्य सामान्यावस्थायां पार्श्वदेवगणिरिति नामासीत् । अनेनैतदतिरिक्ता सं. ११६९ वर्षे न्यायप्रवेशकवृत्तिपञ्जिका, सं. ११७१ वर्षे स्वगुरोर्धनेश्वरसूरेः सार्धशतकवृत्तौ सहायता, सं. ११७३ वर्षे निशीथचूर्णिविशोद्देशकवृत्तिः, ले. सं. १२२६ नन्दीटीकादुर्गपदव्याख्या, सं. १२२७ वर्षे जीतकल्पबृहचूर्णिव्याख्या, सं. १२२८ वर्षे निरयावली(पञ्चोपाङ्ग)वृत्तिः, चैत्यवन्दनसूत्रवृत्ति-प्रतिष्ठाकल्प-सर्वसिद्धान्तविषमपदपर्याय-सुखबोधा सामाचार्यादयश्च नैके ग्रन्था बिदधिरे । ले. सं. १३२९ सङ्घाचारभाष्यम् क्र. १५३ इदं शान्तिसूरिकृतं साम्प्रतं मुद्रितं तदेव वाऽन्यदिति निश्चेतव्यम् । शक्रस्तवादि(चैत्यवन्दनसूत्र )विवरणम् । प्रद्युम्नसूरिः ? क्र. १२२(१) चैत्यवन्दनसूत्रव्याख्या(?) क्र. १२२(२) वि. सं. ११७४ चैत्यवन्दनाचूर्णिविवरणम् । यशोदेवसूरिः क्र. १७०(१) ही सूच्या, 'S. २१२८' इत्यत्र चास्य कर्ता यशःप्रभसूरिनिर्दिष्टो न सम्यक् । चैत्यवन्दनसूत्रवृत्तिः । श्रीचन्द्रसूरिः क्र. ४७(१) वृत्तिकारोऽयं द्वादशशताब्द्युत्तरार्ध त्रयोदशशताब्दीप्रारम्भे च विद्यमानः शीलभद्रसूरिशिष्यधनेश्वरसूरेः शिष्य आसीद् यस्य कृतिसंहतिरुपरि प्रदर्शिता । सङ्घाचारटीका । [धर्मघोषसूरिः] पृ. ५४ [P. P. १।१४ ] सं. ११८२ पञ्चक्खाणसरूवम् । यशोदेवसूरिः क्र. १७०(२) 'P. P. १७६' इत्यत्र 'भणियं जसभद्दसूरीहिं' इति प्रान्तपाठविलोकनादस्य यशोभद्रसूरिरित्यपरं नाम सम्भाव्यते। १ "करनयनसूर्यवर्षे प्रातः पुष्यामधुसितदशम्याम् । धृतियोगनवमकक्षे समर्थिता प्रकृतवृत्तिरियम् ॥"-P. श्रा० प्रान्ते 'श्रावकप्रतिक्रमणसूत्रवृत्तिः १२२२ वर्षे श्रीचन्द्रीया १९५० ।'-६० २ 'चैत्यवन्दनामहाभाष्यं श्रीशान्तीयं सूत्रव्याख्याचरणादिवाच्यम् _ 'महामहपणमंत' इत्यादिपदम् गाथा ९२२ ।'-६० ३ 'ई० १५०, चैत्य० ८४०, वन्द० ७२७ चूर्णयः ११७४ वर्षे यशोदेवकृताः।-बृ. ४ 'चैत्यवन्दनाभाष्यवृत्तिः संघाचारनाम्नी तपाश्रीधर्मघोषसूरिकृता ८५००।-बृ. ५ 'प्रत्याख्यानखरूपं यशोदेवकृतम् गाथा ३६० ।'-६० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy