SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । 79 सवीडीकृतनाकिनागवनितावाताभिरत्यद्भुते ___ गीतिसप्तखरान्विते वग(?)दिने सीमंतिनीभिः शुभे । काल्याणीयमहोत्सवे बहुकृते जाते महाडंबरे वादित्रध्वनिपूरिते जयरवे वंदीजनोचारिते ॥ १७ ॥ सद्वंशेषु तपागणस्य निखिलेषूत्पत्तिभाजां स्र...... वृद्धाचार्यमतानुगतसुहृदां पुण्यात्मनामाग्रहात् । श्राद्धानां सुखदा मया नगजयेनेष्टा प्रतिष्ठा मुदे चैत्यस्य ध्वजदंडयोश्च कलस(श)स्याकारि सु(शु)भा हिता ॥ १०॥ अष्टभिः कुलकं श्रीमत्तपागणसरोजविकाशहंसाः प्राभूवनार्षशुचिमानसराजहंसाः।। सिद्धांतसिंधुमथनैकनिबद्धकक्षाः सूरीशहीरविजया हतदुष्टमक्षाः ॥ १९ ॥ दिल्लयामकब्बरसमस्तकुसार्वभौमे नासेव्यमानचरणाः करुणाईचित्ताः । यद्वोधनाजगति त्यक्तमृताकरेण व्यादत्तराज्यनवचिह्नत्रिदिगपुरेण ॥ २०॥ युग्म तत्पश्चात्संव्यतीते कतिपयसुसुमे श्रीजिनेंद्राख्यसूरिः ___ कालेस्मिन् सन्निकर्षे विजितमहदनेकाभिमानिझव॒दः । श्रेष्ठानंतक्षितीशाः सदननरभृतां माननीयो मुनींद्रो जैनं चर्कर्द्धि राज्यं सुकृतयुतजनानंदजं पुण्ययुक्तं ॥ २१ ॥ शांतो दांतो धीमान् गीतार्थों मानवर्जितः सुचेताः। लोके हि लब्धसुयशा दृग्छूतमहागाधजलधितटः ॥ २२ ॥ श्रीहीरविजयसूरेः शाखायां श्रीगुलालविजयोस्ति । पुरवरजेशलमेरोस्तच्छिष्यौ द्वौ समायातौ ॥ २३ ॥ दीपविजयनगविजयौ संघस्य तपागणस्य विज्ञप्तेः । ताभ्यामिमाः प्रतिष्ठाश्चैत्यध्वजदंडकलशानां ॥ २४ ॥ सुपार्श्वपार्श्वभगवतो ह्यात्महितार्थ कृतास्सकल्याणं । बह्वाडंबरयुक्ते कृते महातूर्यसंरावे ॥ २५ ॥ जाते जयजयशब्दे दत्ते बंदीजनेषु सद्दाने । मिष्टान्नभोजनेन संतुष्टे सकलभूतगणे ॥ २६ ॥ प्रतिष्ठाकृत्ये संपूर्णे सिद्धे सर्वमनोरथे । खपूर्वजकृताचारविधिज्ञेन महौजसा ॥ २७ ॥ राज्ञा श्रीमूलराजेन गृहमागत्य सन्मुदा। वस्त्रादिकृतसस्कारः परोपकृतिकर्मठः ॥ २८ ॥ अवर्णवादी न क्वापि देवगुर्वोश्च पूजकः । कृतसंगः सदाचारैः शृण्वानो धर्ममन्वहं ॥ २९ ॥ दीनानाथादिहृदुःखे दयार्दीकृतमानसः। पापभीरुः प्रसिद्धं च देशाचार समाचरन् ॥ ३०॥ सर्वमिष्टान्नसंपूर्ण सर्वव्यंजनसंयुतं । सर्वसुष्टुरसोपेतं सर्वचित्तसुखप्रदं ॥३१॥ संघः साधर्मिवात्सल्यं चकारामंदभोजनं । ईक्छुभेन कार्येण नरः प्राप्नोति निश्चितं ॥ ३२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy