________________
78
सुपार्श्वजिनालयस्य प्रशस्तिः ।
श्रीमद्विष्णोः पदाब्जामलकलनजलैः क्षालितखांतकस्य । सन्यायाध्वप्रकर्त्तुर्जगति च विदितस्यारिवर्गांतकस्य ॥ ७ ॥ निश्शेषो वशमान्यस्य जनसुखकृतो मूलराजाभिधान
राज्ञः संप्राप्य चाज्ञां द्रुतहत समघः कारयामास संघः । सत्प्रासादं प्रसादं सुरभवनसमं नष्टदुष्कृद्विषादं
युक्तं पापाद्विमुक्तं गतकुमतमतं जालिकातोरणाद्यैः ॥ ८ ॥ शुभं श्रीमच्छ्रीविक्रमस्य क्षितिपतिशुभात् प्राज्यसाम्राज्यराज्यावाते जाते वहनरसगजोव्वमिते सौम्यमार्गे सूर्ये मासोत्तमाश्वियुजि सितदले कर्मवाट्यां दशम्यां । रम्यां सयोगगम्यां वसुपतिभयुजि सौम्यवारान्वितायां ॥ ९ ॥ .............जातं हि पूर्णं गतवत्सु
चैत्यं हि पंचखपि हायनेषु जाता, प्रतिष्ठा बलिनोंतरायात्
तततरायस्य गता निवृत्तिः ॥ १० ॥ राजेंद्रक्षयसिंहनामनृपतेः पट्टोदयाद्रौ रवेः श्रीयद्वन्वयक्षीरनीरधिविधोः सर्वर्द्धिविद्योदधेः ।
श्रीनाथस्य पदांबुजालिसदृशस्यामर्दितासन्म... चंडाखंडकुमित्रपद्मिदलने दुर्दतपंचास्थिनः ॥ ११ ॥
सत्प्रासादतडागयागप्रभृतिश्रेयस्कृतेर्वर्द्धितामंदानंदकृदुत्तमानघपयः पुण्यीकृतप्राणिनः । जात्प्रोत्कटयत्प्रतापतपना नष्टारिजांधकृतौ
राज्ये राउलमूलनामनृपतेर्वै विद्यमाने चिरं ॥ १२ ॥ सर्वाकृत्यनिवर्तिते शुभमते सद्यौवराज्यां किते
गोषड्दर्शनपाल के गजवाख्ये कुमारे स्थिते । श्रीनारायणभक्तितत्परमतिर्माहेश्वरीयेन्वये
प्राबोभूत्करुणामृतार्द्रहृदयः प्राप्तप्रतिष्ठाश्रयः ॥ १३ ॥ आख्येने व सुरूपसिंह इति तत्सूना अमात्योत्तमे स्वज्ञातौ तिलकोत्तमे सुहृदयानंदप्रकंदोप
सर्वक्षोणिमलब्धसल्लतिसमे सत्पुण्यपुष्पद्रुमे
नाम्ना सालिमसिंहके मतवरे विख्यातपृथ्वीतले ॥ १४ ॥ वर्षे हर्षजनप्रदे नवरसाटें दो मिते संमते
श्रीमद्विक्रमभूपतेः सुललितस्यादभ्रराज्याद्भुतात् । श्रीष्मत्त वृष राशिगे ग्रहपतौ सौम्यायने भास्करे
सत्सद्राशिनवांशगेषु सकलेषु व्योमगेषु क्रमात् ॥ १५ ॥ राधे मासि समन्विते सुविशदे पक्षे बलक्षे सखे श्रीमन्नाभिसुतस्य पारणदिने शुद्धे तृतीयातिथौ । वारे चंद्रसुते शुभर्क्षसहिते सद्योगवेलायुते दिगूवामा मृदुमंजुला ख्यविशदे जाते ... निजे ॥ १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org