________________
80
Jain Education International
सुपार्श्वजिनालयस्य प्रशस्तिः ।
इहलोके धनं चायुर्वृद्धि कीर्ति सुतं सुखं ।
परत्र देववैभव्यं परमां शिवसंपदां ॥ ३३ ॥ षड्भिः कुलकं भद्रं कुरुष्व परिपालय सर्वविश्व
विघ्नं हरख विपुलां कमलां प्रयच्छ । जैवातृका र्क सुरसिद्धजलानि यावत्
स्थैर्य भजख हि सुपार्श्वज ( जि ) नस्य नित्यं ॥ ३४ ॥
रविचंद्रधरासुतसौम्यगुरुशनसः
शनिराहुशिखिप्रमुखा दिविगाः ।
दिविगास्सततं मम हर्षयुताः
प्रदिशत्वयि भद्रभरं भवतां ॥ ३५ ॥ क्षेत्राधीश्वरयोगिनीजनगणैः सिद्धैः समाराधितो
ध्यातो देवगणैस्तथा मुनिगणैः कार्यार्थिमिः सर्वदा । साम्राज्यार्थंकरश्चतुर्भुजधरः खड्गादिशखैर्वरः
श्रीसंघस्य सुखं ददातु सततं श्रीमणिभद्रो द्रुतं ॥ ३६ ॥ क्षोण्यां चाखिलदेवता गजमुखाः क्षेत्राधिपा भैरवा
योगिन्यो, बटुकाच सिद्ध... तरपैशाचकाश्चेटकाः । अन्ये भूचरखेचरामृत (ता)पगा वेतालभूतग्रहाः
सानंदा: प्रदिशंतु मंगलवरं संघस्य मे सत्वरं ॥ ३७ ॥ संस्मरणाद्भवंति सकलाः संपद्गणा देहिनां याः सर्वा दुः(?)खं दिनानिजगतामाधारभूताश्च याः । संघस्याप्यखिलस्य दुःखनिवहं कुर्वंतु दूरं सदा
श्रीमच्छासनदेवताः सुनयनाः संपूर्णचंद्रानताः ॥ ३८ ॥ उद्यच्छारदचंद्रास्या सूर्यकांतिसमप्रभा । सुखाय मे च संघस्य भूयाच्छ्रीशांतिदेवता ॥ ३९ ॥ यावद्विष्णुपदं ध्रुवस्थितियुतं वर्वर्त्ति तेजोनिधी
याव चंद्रदिवाकरौ दिविसरो यावद्धरित्रीधरौ । यावत्संति धरांबुवह्निखमरुद्धाराधरामंडल
यावत्तावदिदं प्रमोदभरदं चैत्यं चिरं तिष्ठतु ॥ ४० ॥ येषां लग्नं द्रव्यं यैवेयं कारिता प्रतिष्ठा । तेषां कुलस्य नित्यं वृद्धिर्भूयाद्धनयशसोः ॥ ४१ ॥
सुवृष्टास्तु जलदाः सुवातास्तु वायवः । बहुधान्यास्तु पृथिवी सुस्थितोस्तु जनोखिलः ॥ ४२ ॥ सर्वेपि तु सुखिनः सर्वे संतु निरामयाः ।
सर्वे भद्राणि पश्यंतु मा कश्चिद्दुःखभागू भवेत् ॥ ४३ ॥ नगविजयेन मयैषा कृता प्रतिष्ठाप्रशस्तिरवशेषा । भूयाद्वृद्धिरशेषा संघस्य मे शस्यशुभरेखा ॥ ४४ ॥ . विनयनतकोटिकोट्यमरनरभरसेवितांहिकमलस्य । श्रीमत्संखेश्वरस्य ...........॥ ४५ ॥
संवत् १८६९ वर्षे वैशाखसुदि ३ दिने श्रीसंघेन प्रतिष्ठा कारिता ॥
For Private & Personal Use Only
www.jainelibrary.org