SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । ( २० ) श्रीखरतरवेगडगच्छे भट्टारक श्रीजिनेश्वरसूरि संताने भट्टारक श्रीजिनगुणप्रभुसूरिपट्टे भ० श्रीजि - नेशरसूरि तत्पट्टे भट्टारकश्री ५ जिनचंद्रसूरिपट्टे भट्टारकश्रीजिनसमुद्रसूरि तत्पद्यालंकारहारसार भट्टारक श्री १०७ श्रीजिन सुंदरसूरि तत्पट्टे युगप्रधानभट्टारकश्री ७ श्रीजिनउदयसूरिविजयराज्ये प्रान्यसम्राज्ये ॥ श्रीरस्तुः ॥ श्रीः ( २१ ) ॥ ॐ नमः श्रीपार्श्वनाथाय नमः ॥ श्रीवागडेशाय नमः ॥ संवत् १७८१ वर्षे शाके १६४६ प्रवर्त्तमाने महामांगल्यप्रदे मासोत्तमचैत्रमासे लीलविलासे शुक्लपक्षे त्रयोदश्यां गुरुवारे उत्तराफा ल्गुनीनक्षत्रे वृद्धिनामयोगे एवं शुभदिने श्रीजेसलमेरुगढ महादुर्गे राउलश्री ५ अवैसिंघजी विजैराज्ये ॥ ( २२ ) सुपार्श्वजिनालयस्य प्रशस्तिः । ॐ नमः श्री सुपार्श्वनाथाय ॥ श्रीनामनुं वृषांकिततनुं पापारिनाशे धनुं । श्रीमच्छांतिजिनं तमोभरदिनं लोकत्रयीखामिनं ॥ सर्वानंदकरं महाभयहरं श्रीनेमिनाथं परं । वंदे पार्श्वप्रभुं सुरासुरविभुं श्रीवर्द्धमानं सु (शु) भं ॥ १ ॥ भुवनभवनपापध्वांतदीपायमानं परमत प्रतिघातप्रत्यनीकायमानं । धृतिकुवलयनेत्रावश्यमंत्रायमानं भजत विदितकीर्ति श्रीसुपार्श्व विमानं ॥ २ ॥ अर्हत ईशाः सकलाश्च सिद्धा आचार्यवर्या अपि पाठकेंद्राः । मुनीश्वराः सर्वसमीहितानि कुर्वंतु रत्नत्रययुक्तिभाजः ॥ ३ ॥ गजारूढा पीना द्विगुणभुजयुग्मेन सहिता । सद्विद्युत्कान्तिर्नरसुरभरैः पादमहिता ददाना भक्तेभ्यः प्रतिदिवसमुचैरमरतां शुभं शांता संघस्य दिशतु सदानंदजननी ॥ ॥ सत्सर्वर्द्धिसमन्विते शुभयुते दुष्टैर्जनैर्विच्युते धर्माधिष्ठितचित्तलोकलसिते विद्याविनीतोचिते । श्रीमज्जेशलमेरुनानि नगरे चैत्यं सुजातं कथं तं वक्ष्ये धुना सुपार्श्वजिनपस्याहं तपागच्छके ॥ ५ ॥ गांभीर्यौदार्यधैर्यादिगुणसमुदयैः सद्गुरोर्धर्मचर्या Jain Education International श्रुत्वा युक्तस्य वाणीं दुरितशतदलारामकामे हिमानीं । कंदर्पस्तेपि (?) घस्त्रां नवजिनभवनोत्पादनेनेत्यज सं मर्त्यः प्राप्नोति नित्यं प्रतिभवकृतं यत्पापमाहत्य मुक्तिं ॥ ६ ॥ 'ब्रह्मेद्वीरादेवासुरनरनिकरैः सेवितांहिद्वयस्य । भक्तानां मंगलाय प्रमथितदनुजेंद्रस्य मायायुतस्य । 77 For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy