SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 76 जेसलमेरुजिनालयलेखाः। संवत् १५१८ वर्षे वैशाषसुदि १० दिने राउलश्रीवयरसिंहपुत्रराउलश्रीचाचिगदेवविजयराज्ये चोपडागोत्रे सा० सिवराजमहिराजलोलाबांधवसं० लाषणसुश्रावकेण सं० थिरा सं० सहसा सं० सहजपाल सा० सिषरा सा० समरामालासहणाकुंरापौत्रश्रीकर णउदयकरणप्रमुखपरिवारसहितेन श्रीसित्तुजयगिरनारावतारपट्टिका समराभार्यासहजदेश्राविकापुण्यार्थ कारिता प्रतिष्ठिता खरतरगच्छे श्रीजिनभद्रसूरिपट्टालंकारश्रीजिनचंद्रसूरिभिः । वाचनाचार्यकमलराजगणयः प्रत्यहं प्रणमंति ॥ संवत् १५१८ वर्षे वैशाषसुदि १० दिने गणधरगोत्रे सा० नाथूपुत्र सं. पासडभार्याप्रेमलदे पुत्रसं. जीवंदसुश्रावकेण पुत्रसधारणधीराप्रमुखपरिवारसहितेन निजमात्राप्रेमलदेपुण्यार्थ नंदीश्वरपट्टिका कारिता प्रतिष्ठिता श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः । वा० कमलराजगणिवराणां शिष्य उत्तमलाभगणिः प्रणमति ॥ (१६) संवत् १५१८ वर्षे वैशाषसुदि १० दिने संखवालगोत्रे सा० पेथापुत्र सा० आसराजश्रावकेण पुत्र घेता पाता पौत्र दीदा हेमराज प्रमुखपरिवारसहितेन निजमा-गेलीपुण्यार्थ वा. कमलराजगणीश्वराणामुपदेशेन श्रीशत्रुजयगिरनारावतारपट्टिका कारिता प्रतिष्ठिता श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टालंकारश्रीजिनचंद्रसूरिभिः । उत्तमलाभगणिः प्रणमति सादरं ॥ (१७) राउलश्रीवयरसिंहपुत्रराउलश्रीचाचिगदेव विजयिराज्ये विक्रमात् सं० १५१८ वर्षे वैशाषसुदि १० दिने......समरापुत्र सं० सजाकेन सं० सद्धारुहदे सोठा (2) राणा जावड भावड सं० सोही रांभू वीजूप्रमुखपुत्रपुत्रिकादिपरिवारस हितेन श्रीमंडोवरनगरवास्तव्येन भार्यासूहवदेपुण्यार्थ श्रीनंदीश्वरपट्टिका कारिता खरतरगच्छे श्रीजिनचंद्रसूरिमिः ॥ (१८) संवत् १५१८ वर्षे ज्येष्ठवदि ४ दिने श्रीचाचिगदेवविजयराज्ये गणधरगोने जगसीपुत्रनाथ तत्पुत्रसं० सच्चराजभार्या सं० धविणि सिंगारदे पुत्रसं० धरमा सं० जिणदत्त देवसी भीमसी पौत्र लाषा रिणमल्ल देव अमरा भउणा सूरा सामलादिपरिवारयुतेन श्रीशत्रुजयगिरनारावतारपट्टिका कारिता प्रतिष्ठिता श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टालंकारश्रीजिनचंद्रसूरिमिः । अरवात्री. जदिने लिखितं ॥ श्रीपार्श्वनाथाय नमः ॥ संवत् १६ चैत्रादि ७३ वर्षे जेठसुदि १५ सोमवारे मूलनक्षत्रे । श्रीजेसलमेरुनगरे राउलश्रीकल्याणजीविजयराज्ये । श्रीखरतरवेगडगच्छे । भ. श्रीजिनेश्वरसूरिविजयराज्ये । छाजहडगोत्रे सं० कुलधर... वेगडापुत्र मं....."सुर..... देवद"..."पुत्र मंत्री गुणदत्त तत्पुत्र नं.......सरजन पुत्रमं. जी...."के..." तत्पुत्रमं. चांपसी मं. उदयसिंह मं. ठाकरसी....." चांपसीपुत्र..... कर्ण उदयसीहपुत्र..... उपासर..... पदं कारितं चिरं जयतु । श्रीसंघस्य...... सूत्रधारपाचागेन".... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy