SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 68 इतश्च ॥ सम्भवजिनालयप्रशस्तिः । श्रीमानू केशवंशीयं वर्धतां सरलाशयः । नरमुक्ताफलं यत्र जायते जनमंडनं ॥ १ तस्मिम् श्रीऊकेशवंशे चोपडागोत्रे । सा० हेमराजः तदंगजः सा० पूनाकस्तदात्मजः सा० दीताख्यस्तरपुत्राः सा • सोहड कर्मण गणदेव महिपा सा० पांचा सा० ठाकुरसिंहनामानः षट् । तत्र सा० पांचाभार्या रूपादे तत्पुत्रा इमे यथा ॥ Jain Education International शिवराजमहीराजलोलालाषणनामकाः । चत्वारः श्रीचतुर्वर्गसाधकाः संति पांचयः ॥ १ एतेषां भगिनी श्राविका गेली ! तत्र सा० शिवाभार्या सूहवदे तयोः पुत्रः थिराख्यः पुत्री हीराई | महिराभार्या महघलदे तयोरंगजाः सादा सहसा साजणाख्याः सुते नारंगदेबलहीनान्यौ । लोलाभार्या लीलादे पुत्रौ सहजपालमेलाकौ पुत्री लाषाई । लाषणभार्या लषमादे तदात्मजाः शिखरा समरा मालाख्याः ॥ इत्यादिपरिवारेण संयुताः श्रावका इमे । कुर्वति धर्मकार्याणि शासनोन्नतिहेतवे ॥ १ विक्रमवर्षचतुर्दशसप्ताशीतौ विनिर्ममे यात्रा । शत्रुंजय रेवत गिरितीर्थे संघान्वितैरेभिः ॥ २ पंचम्युद्यापनं चक्रे वत्सरे नवतौ पुनः । चतुर्भिर्बादैरेभिश्चतुर्धा धर्मकारकैः ॥ ३ अथ संवत् १४९४ वर्षे श्रीवैरिसिंह राउलराज्ये श्रीजिनभद्रसूरीणामुपदेशेन नवीनः प्रासादः कारितः । ततः संवत् १४९७ वर्षे कुंकुमपत्रिकाभिः सर्वदेशवास्तव्य परः सहस्रश्रावकानामंत्र्य प्रतिष्ठा महोत्सवः सा० शिवाद्यैः कारितः । तत्र च महसि श्रीजिनभद्रसूरिभिः श्रीसंभवनाथ प्रमुखबिंबानि ३०० प्रतिष्ठितानि प्रासादश्च ध्वजशेखरः प्रतिष्ठितः । तत्र श्रीसंभवनाथो मूलनायकरवेन स्थापितः । तत्र चावसरे सा० शिवा महिरालो लालापणश्राद्धैः दिन ७ साधर्मिक वात्सल्यं कृतं राउल श्रीवैरसिंहेन साकं श्रीसंघो विविधवस्त्रैः परिधापितः । राउलश्रीवैरसिंहेनापि चत्वारस्ते बांधवाः स्वबांधववद्वस्त्रालंकारादिदानेन सम्मानिता इति ॥ ॥ अथ जिनपतिपार्श्वे राजतां यत्प्रसादात् सकलसुकृतकार्य सिध्यति ध्यायकानां । जिनकुशलमुनींद्रास्ते जयंतु त्रिलोक्यां खरतर विधिपक्षे तन्वते ये सुखानि ॥ १ सरस्यामिव रोदस्यां पुष्पदंतौ विराजतः । हंसवनंदतात्तावत् प्रासादः संभवेशितुः ॥ २ प्रासादकारकाणां प्रासादविधिप्रतिष्ठितिकराणां । सूरीणां श्राद्धानां दिने दिने वर्द्धतां संपत् ॥ ३ सेवायै त्रिजगज्जनान् जिनपतेर्यच्शृंगमूले स्थिता दंडव्याजभृतस्त्रयः सुपुरुषा आमंत्रयंति ध्रुवं । For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy