________________
70
अष्टापदप्रासादप्रशस्तिः ।
भूपः श्रीवैरिसिंहः सुरवरभवनेकारयत्सुप्रतिष्ठा
मृत्विग्भिर्वेदविद्भिर्नृपतिभिरनिशं वंदितांध्यब्जयुग्मः ॥ ६ ॥ संवत् श्रीविक्रमार्कसमयातीतसंवत् १४९४ वर्षे भाटिके संवत् ८१२ प्रवर्तमाने महामांगल्यमाघशुदि ६ शुक्रवारे अश्विनीनक्षत्रे शुक्लाख्ययोगे तीतलाख्य करणे मेषस्थे चंद्रे महाराजाधिराजश्रीयादववंशीयराउलश्रीजेतसिंहराउलश्रीमूलराजराजराउलश्रीदेवराजराउलश्रीकेहरिराउलश्रीलक्ष्मणतस्पद(E)पूर्वाचलप्रचंडमार्तडायमानमहाराजाधिराजश्रीवैरिसिंहेन सर्वकामसमृद्ध्यर्थ श्रीलक्ष्मीकांतप्रीत्यर्थ पंचायतप्रासादः प्रतिष्ठितः।
प्रासादसत्कूपसरःप्रतिष्ठा विधापिता येन यदूत्तमेन । प्रजाः सुखेन प्रतिपाल्यते यः षड्दर्शनाधारपरः स जीयात् ॥ १ ॥ पौर्वैरमीभिः खलु भूमिपालैः व्य(1)स्मारि यद्यद्भुवि ।
मत्वैव तत्कार्यसमर्थमेनं श्रीवैरिसिंह व्यदधाद्विधाता ॥ २ ॥ शुभं भवतु । श्री............पंचालीसाल्हासुतशिवदासभाटीदेपासुतभोजा......
अष्टापदप्रासादस्य प्रशस्तिः। ॥ खस्ति ॥ श्रीपार्श्वनाथस्य जिनेश्वरस्य प्रसादतः संतु समीहितानि ।
श्रीशांतिनाथस्य पदप्रसादाद्विघ्नानि नश्यतु भवेच शांतिः ॥१॥ संवत् १५८३ वर्षे मागसिरसुदि ११ दिने श्रीजेसलमेरुमहादुर्गे राउलश्रीचाचिगदेवपट्टे राउल. श्रीदेवकणेपट्टे महाराजाधिराजराउलश्रीजयतसिंहविजयिराज्ये कुमरश्रीलूणकर्णयुवराज्ये श्रीऊकेशवंशे श्रीसंखवालगोत्रे सं० आंबापुत्र सं. कोचर हूया। जिणइ कोरंटइ नगरि अनइ संखवालीगामइ उत्तंगतोरण जैनप्रासाद कराव्या । आबू जीराउलइ श्रीसंघिसुं यात्रा कीधी। जिणइ आपणइ उदारगुणइ आपणा घरनउ सर्व धन लोकनं दैई कोरंटइ कर्णनामना लीधी । सं. कोचरपुत्र सं. मूला तत्पुत्र सं. रउला सं. हीरा। सं. रउलाभार्या सं. माणिकदे पुत्र सं. आपमल्ल सं. देपमल्ल । सं. आपमल्लभार्या कमलादे पुत्र सं. पेथा सं. भीमा सं. जेठा । सं. पेथाभार्या पूनादे पुत्र सं. आसराज सं. मूंधराज पुत्रिका स्याणी। सं. आसराजइ श्रीशQजयमहातीर्थ श्रीसंघसहित यात्रा करी आपणा वित्त सफल कीधा । सं. आसराजभार्या चो. सं. पांचापुत्री गेली जिणइ श्रीशजय गिरनार आबूतीर्थे यात्रा कीधी । श्रीशत्रुजयादितीर्थावतारपाटी करावी । सतोरण सपरिकर श्रीनेमिनाथनां बिंब भरावी श्रीसंभवनाथनइ देहरइ मंडाव्या । समस्त कल्याणकादिक तपनी पाटी सैलमय करावी । सं. आसराजपुत्र सं. घेता सं. पाता । सं. षेतइ सं० १५११ श्रीश@जयगिरनारतीर्थइ श्रीसंघसहित यात्रा कीधी । इम वरसइ २ तीर्थयात्रा करता सं० १५२४ तेरमी यात्रा करी श्रीशजय ऊपरि छ अरी पालता श्रीआदिनाथप्रमुखतीर्थकरनी पूजा करता छहतप करी वि लाष नवकार गुणी चतुर्विधसंघनी भक्ति करी आपणा वित्त सफल कीधा ॥ वली चोपडा सं. पांचापुत्र सं. सिवराज सं. महिराज. सं. लोला संघवीलाषण पुत्रिका सं. गेली । सं. लाषणपुत्र सं. सिषरा सं. समरा सं. माला सं. महणा सं. सहणा सं. कुंरा प्रमुखपरिवारसहित चो. सं. लाषण संखवाल सं. आसराजपुत्र सं. षेता ए बिहु मिली श्रीजेसलमेरुनगरि गढ ऊपरि बिभूमिक श्रीअष्टापदमहातीर्थप्रासाद कराव्या । सं. १५३६ वर्षे फागुगसुदि ३ दिने राउल. श्रीदेवकर्णराज्ये समस्त देसना संघ मेलवी श्रीजिनचंद्रसूरिश्रीजिनसमुद्रसूरिकन्हलि प्रतिष्टा करावी श्रीकुंथुनाथ श्रीशांतिनाथ मूलनायक थपाव्या । चउवीस तीर्थकरनी अनेक प्रतिमा भरावी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org