________________
परिशिष्टम् ।
दानाशाय करप्रहाच सकलं लोकं व्यधालक्ष्मणं
यो बिंबे मृगलक्ष्मणोपि यशसा सौवामिधानं व्यधात ॥२ तदीयसिंहासनपूर्वशैलप्राप्तोदयो युग्रतरप्रतापः ।
श्रीवैरसिंहक्षितिपालभानुर्विभासते वैरितमो निरस्यन् ॥ ३ इतश्च ॥ चंद्रकुले श्रीखरतरविधिपक्षे ।
श्रीवर्धमानामिधसूरिराजो जाताः क्रमादर्बुदपर्वताये। मंत्रीश्वरश्रीविमलामिधानः प्राचीकरधद्वचनेन चैत्यं ॥१ अणहिलपाटकपुरे यैर्दुर्लभराजपर्षदि विवादे ।
प्राप्तं खरतरबिरुदं जिनेश्वरास्सूरयो जजुः ॥ २ ततः क्रमेण श्रीजिनचंद्रसूरिनवांगीकृत्तिकारश्रीस्तंभनपार्श्वनाथप्रकटीकारश्रीअभय देवसूरिश्रीपिंटविशुष्यादिप्रकरणकारश्रीजिनवल्लभसूरिश्रीअंबिकादेवताप्रकाशितयुगप्रधानपदश्रीजिनदत्तसूरिश्रीजिनचंद्रसूरिश्रीजिनपतिसूरिश्रीजिनेश्वरसूरिश्रीजिनप्रबोधरिश्रीजिनचंद्रसूरिश्रीजिनकुशलसूरिश्रीजिनपद्मसूरिश्री. जिनलब्धिसूरिश्रीजिनचंद्रसूरयः श्रीजिनशासनं प्रभासितवंतः ॥ ततः।
श्रीगच्छलक्ष्मीधरणे जिनोदयाः प्रकाशितप्राज्ञसभाजिनोदयाः । कल्याणवार्डोदशवाजिनोदयाः पाथोजहंसा अभवम् जिनोदयाः ॥१ जिनराजसूरिराजः कलहंसा इव बभुर्जिनमताब्जे ।
सन्मानसहितगतयः सदामरालीश्रिता विमलाः ॥ २ तत्प४ ॥ ये सिद्धांतविचारसारचतुरा यानाश्रयन् पंडिताः
सत्यं शीलगुणेन थैरनुकृतः श्रीस्थूलभद्रो मुनिः । येभ्यः शं वित्नोति शासनसुरी श्रीसंघदीप्तिर्यतो ___ येषां सार्वजनीनमाप्तवचनं येष्वद्भुतं सौभगं ॥" श्रीउजयंताचलचित्रकूटमांडव्यपूर्जाउरमुख्यकेषु । स्थानेषु येषामुपदेशवाक्यान्निर्मापिताः श्राद्धवरैर्विहाराः ॥२ अणहिलपाटकपुरप्रमुखस्थानेषु यैरकार्यत । श्रीज्ञानरत्नकोशा विधिपक्षश्राद्धसंघेन ॥३ मंडपदुर्गप्रल्हादनपुरतलपाटकादिनगरेषु । यैर्जिनवरबिंबानां विधिप्रतिष्ठाः क्रियते स्म ॥ ४ यैर्निजबुद्ध्यानेकांतजयपताकादिका महाग्रंथाः । पाव्यते च विशेषावश्यकमुख्या अपि मुनीनां ॥ ५ कर्मप्रकृतिप्रमुखग्रंथार्थविचारसारकथनेन । परपक्षमुनीनामपि यैश्चित्तचमत्कृतिः क्रियते ॥ ६ छत्रधरपैरिसिंहत्र्यंबकदासक्षितींद्रमहिपालैः । येषां चरणद्वंद्वं प्रणम्यते भक्तिपूरेण ॥ ७ शमदमसंयमनिधयः सिद्धांतसमुद्रपारदृश्वानः ।
श्रीजिनभद्यतींद्रा विजयंते ते गणाधीशाः ॥८ इति श्रीगुरुवर्णनाष्टकं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org